________________
९२
भट्टिकाव्ये – प्रथमे प्रकीर्णकाण्डे लक्षण-रूपे पञ्चमो वर्ग',
२०३ - सारो ऽसावि॑न्द्रया॒ऽर्थानां, यस्य saौ तस्य नन्दथुः ॥ तल्पे कान्ताऽन्तरैः सार्धं
मन्ये ऽहं धिङ निमज्जथुम्. ॥ २० ॥
-
सार इत्यादि — इन्द्रियार्थानां मध्ये सारोऽसौ दयिता इन्द्रियार्थः । रूपाद्यतिशययोगात् । यस्यासौ संपद्यते तस्य नन्दथुः आनन्दश्चेतसः । तल्पे शयनीये यस्य कान्तान्तरैरन्यस्त्रीभिः सार्धं निमजथं शयनम् । सर्वत्र '३२६७ । द्वितो - ऽथुच् | ३|३|८९ |' तस्य धिकू कुत्सितमहं मन्ये । ' उभसर्वतसोः' इत्यादिना धिग्योगे द्वितीया । तया सार्धं शोभनमित्यर्थादुक्तं भवति ॥
२०४ - न तं पश्यामि, यस्य सौ भवेन् नौदेजया मतेः ॥ त्रैलोक्येनाsपि विन्दस् त्वं
तां क्रीत्वा सुकृती भव ॥ २१ ॥
न तमित्यादि - सर्वथा न तं पश्यामि जानामि जगति यस्य संबन्धिन्याः मतेश्वेतसः उदेजया उत्कम्पिकासौ न भवेत् । चित्तक्षोभजनिकेत्यर्थः । उद्वेजयतीति '२९००। अनुपसर्गालिम्प - १३|१|१३८ ।' इति कर्तरि शः कुद्योगे कर्मणि षष्ठी । तस्मात् त्रैलोक्येनापि । त्रयश्च ते लोकाश्च त्रिलोकाः । त एव त्रैलोक्यम् । चातुर्वर्ण्यादित्वात् स्वार्थे ष्यञ् । 'स्वार्थिका भतिवर्तन्ते' इति नपुंसक - त्वम् । तेनापि तां क्रीत्वा लब्ध्वा विन्दस्त्वं सुकृती भव पण्डितो भव । भाढ्यो वा भव । पाण्डित्यमस्य त्रैलोक्यमात्रेणापि स्त्रीरत्नं क्रीत्वा लब्धमिति । विन्दुतीति तेनैव सूत्रेण भ्रः ॥
अन्या अपि स्त्रियः सन्तीति चेदाह - २०५ - नैवेन्द्राणी, न रुद्राणी,
न मानवी, न रोहिणी, ॥ वरुणानी न, नो ऽग्नायी
तस्याः सीमन्तिनी समा. ' ॥ २२ ॥
नैवेत्यादि - तस्यास्तु सीतायाः । ' ६३० | तुल्यार्थैरतुलोपमाभ्याम् | २|३| ७२ ।' इति षष्ठी । न काचित् सीमन्तिनी स्त्री समा तुल्या । 'सीमन्तः केशवे - शे' इति पररूपत्वम् । अन्यत्र सीमाऽन्तः । स विद्यते यस्था इति इनिः । इन्द्राणी इन्द्रभार्या । न सम्यक् किं पुनरन्या । तथा रुद्राणी रुद्रभार्या । वरुणानी वरुणभार्या । ‘५०५ । इन्द्र- वरुण - |४|१|४९ | ' इत्यादिना आनुकू । मानवी मनुभार्या । '४९५ | मनोरौ वा | ४|१|३८|' इत्यौकारः । अग्नायी अग्निभार्या ।
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com