________________
९. भट्टिकाव्ये-प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे पञ्चमो वर्गः, परनिपातः । भूमिष्ठः भूमौ तिष्ठतीति भूमिष्ठः । नाकाशचरः । '२९१६। सुपि स्थः ।३।२।४।' इति कः । २९१८। अम्बाम्ब-1८।३।९७।' इत्यादिना षत्वम् । कालकल्पशिलीमुखः मृत्युतुल्यशरः । रामो यज्ञ-द्रुहो राक्षसान् हन्ति खविचारिणः आकाशविचरणशीलान् । २९४८। सुप्यजाती-३।२१७८।' इति णिनिः ॥ १९७-मांसान्यौष्ठाऽवलोप्यानि साधनीयानि देवताः ॥
अश्नन्ति, रामाद् रक्षांसि बिभ्यत्यश्रुवते दिशः ॥१४॥ मांसेत्यादि- ओष्ठावलोप्यानि ओष्ठाभ्यां छेदाहा॑णि शक्यानि वा । अहीर्थे शक्यार्थे वा कृत्यः । '६९५। कृत्यैरधिकार्थवचने ।२।१॥३२।' इति सः । साधनीयानि यज्ञस्य साधनाय हितानि । १६६५। तस्मै हितम् ।५।१।५।' इति छः । सावनीयानीति पाठान्तरम् । तत्र सवनं स्वानं तद्योगात्स्नातकोऽपि तथोच्यते तत्र भवः सावनो यज्ञः । १६६५। तस्मै हितम् ।३।१५।' इति छः । तानि मांसानि देवता अनन्ति भुञ्जते न राक्षसा रक्षांसि किन्तु रामाद्विभ्यति । '४४४॥ वा नपुंसकस्य ।७।११७९।' इति शतुर्नुमभावपक्षे रूपम् । दिशोऽभुवते व्यामुवन्ति ॥ १९८-कुरु बुद्धिं कुशाऽग्रीयामनुकामीन-तां त्यज,॥
लक्ष्मी परम्परीणां त्वं पुत्र-पौत्रीण-तां नय. ॥ १५ ॥ कुर्वित्यादि-कुशाग्रीयां कुशाग्रमिव सूक्ष्माम् । '२०६०। कुशाग्राच्छः । ५।३।१०५।' इति इवार्थे छः । स्थूलबुद्धिर्मा भूदित्यर्थः । अनुकामीनतां त्यज यथेच्छगामितां त्यज । “१८१२॥ अवार-पार-1५।२।११॥' इत्यादिना खः । परम्परीणां परांश्च परतरांश्च अनुभवतीत्यर्थे परशब्दात् १८१११ परोवर१५।२।१०।' इत्यादिना खः पम्परादेशश्च । तां लक्ष्मी क्रमायातां त्वं पुत्रपौत्रीणतां नय पुत्रांश्च पुत्रांश्चानुभवतीति खः । तस्य भावः । पुत्रपौत्रानुगामिनी कुर्वित्यर्थः ॥ १९९-सहाय-वन्त उद्युक्ता बहवो निपुणाश् च याम् ॥
श्रियमाशासते, लोलां तां हस्ते-कृत्य मा श्वसीः॥१६॥ सहेत्यादि-यां च श्रियं त्वदीयां शौर्योपात्तां सहायवन्तः ससहाया उद्युक्ता उत्साहवन्तो निपुणाः कुशला आशासते इच्छन्ति । १०९१३ आङः शासु इच्छायाम्' इत्यादादिकस्यात्मनेपदिनो रूपम् । '२२५८। भात्मनेपदेष्वनतः ।७।१।५।' इत्यदादेशः । तां हस्तकृत्य स्वीकृत्य । मा श्वसीः आश्वासं मा कार्षीः । चञ्चलत्वात् । यदाह लोलामिति । २२९९। हयन्त-क्षण-श्वस जागृ-णि७।२।५।' इति वृद्धिप्रतिषेधः । '२२६६। इट ईटि ।८।२।२८।' इति सिचो लोपः । ७७८॥ नित्यं हस्ते पाणौ-॥१७७।' इति गतिसंज्ञायां समासे ल्यवादेशः॥ .
Shree Sudharmaswami Gyanbhandar-Umara, Suratvww.umaragyanbhandar.com