________________
तथा लक्ष्य रूपे कथानके राम प्रवासो नाम तृतीयः सर्गः -
६९ च मयि स्थिते नेशिषे न प्रभुत्वं करोषि । प्रभुस्त्वमहं त्वदाज्ञाकर इति । ईशेरादादिकस्य २४३९ | ईशः से |७|२|७७|' इतीडागमः । गुरुवचनमनतिक्रमणीयं विशेषतस्तातवाक्यं तस्मिन्नतिष्ठन् वचनमकुर्वाणः यदि जिहेषि लजसे । '२४९० | लौ | ६|१|१०|' इति द्विर्वचनम् । एतन्निश्चित्याह-जहीहि शङ्कां त्यज विकल्पम् । व्रज गच्छ अयोध्याम् । शाधि पालय पृथ्वीम् । '२४९८ | जहातेश्व | |६|४|११६ ।' इति इत्वे विकल्पिते । '२४९७ । ई हल्यघोः | ६|४|११३। ' इतीत्वम् । शासे: '२४८७ | शा हौ | ६ | ४ | ३५ |' इति शाभावः । तस्याभीयत्वेना सिद्धत्वात् '२४२५ | हु-झल्भ्यो हेर्धिः | ६ | ४|१०१ ॥
१३६ - ' वृद्धौरसां राज्य - धुरां प्रवोढुं कथं कनीयानहमुत्सहेय, ॥
मा मां प्रयुक्थाः कुल-कीर्ति-लोपे,' प्राह स्म रामं भरतोऽपि धर्म्यम् ॥ ५४ ॥
वृद्धौरसामित्यादि - भरतः प्राह । धूर्वहनशीला धूर्जयनशीला इत्यर्थः । अनेकार्थत्वाद्धातूनाम् '३१५७॥ भ्राजभास - | ३|२| १७७ । ' इति क्विप् । ' २६५५॥ राल्लोपः । ६।४।२१।' इति वलोपः । राज्यस्य सप्ताङ्गस्य धूर्धांत्री । प्रकृतिरिति विगृह्य । '९४०। ऋक्-पूः | ५|४|७४ | इत्यकारप्रत्ययः । ८१२ । परवल्लिङ्गं -|२| ४ । २६ ।' इति धूरिति स्त्रीलिङ्गम् । ततष्टाप् । कीदृशीम् । वृद्धौरसां वृद्धो ज्येष्ठः औरसः पुत्रो यस्याम् । उरसा निर्मित इति छन्दसो निर्मित इत्यनुवृत्तौ ' १६४६ ॥ उरसोऽण् च | ४|४|१४|' इत्यण् । तां तिष्ठति रामे प्रवोढुं कथमुत्सहे । कनीयान् सन् । नैवेत्यर्थः । '३१७७१ शक ध्रुव ।३।४।६५१' इत्यादिना वहेः सहावुपपदे तुमुन् । गर्हायां लडपिजात्वोरित्यनुवृत्तौ ' २८०० | विभाषा कथमि लि च | ३ | ३|१४३।' इति लिङ् । सहेरुत्पूर्वस्य आत्मनेपदित्वात् सीयुट् । '२२५७॥ इटोत् | ३ | ४ | १०६ ।' । ' २३११ लिङः सलोपो ऽनन्त्यस्य | ७|२|७९ । अतो मा मां प्रयुक्थाः मा नियोजय । '२२१९ | माङि लुङ् | ३ | ३ | १७५ |' | '२२८१ ॥ झलो झलि |८|२|२६|' इति सिचो लोपः । कुल कीर्तिलोपे । लोपयतीति लोपः पचाद्यच् । रघुवंशस्य या कीर्तिः तस्या लोप इति समासः । पूर्वैरनाचरितत्वात् । एवं च धर्म्य धर्मादनपेतं भरतोऽपि प्राह स्म उक्तवान् ॥
पुनश्चाह
१३७– 'ऊर्जस्-वलं हस्ति- तुरङ्गमैतद्, अमूनि रत्नानि च राज-भाञ्जि, ॥ राजन्यकं चैतदहं क्षितीन्द्रस् त्वयि स्थिते स्यामिति शान्तमैतत् ' ॥ ५५ ॥ ऊर्जेत्यादि - एतद्धस्तितुरङ्गम् । सेनाङ्गत्वादेकवद्भावः । ऊर्जस्वलं बलवत् ।
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com