________________
श्रीभगवन्नामकौमुदी |
प्रह्ललादचरिते चायमर्थः स्फुटतरमवगम्यतेनाथ योनिसहस्रेषु येषु येषु ब्रजाम्यम् । तेषु तेष्वच्युता भक्तिरच्युतास्तु सदा त्वयि ॥ या प्रीतिरविवेकानां विषयेष्वनपायिनी । त्वामनुस्मरतः सा मे हृदयान्मापसर्पतु ॥ इति श्लोकस्यैकवाक्यत्वाद् ।
-
૧
भक्तेरप्यधिकारिविशेषणत्वमाह - भक्तेरिति । विलापनं निवर्त कम् । ततश्च विष्णुभक्तस्य नामकीर्तनं सकलपापक्षयहेतुरितरस्य मन्वाद्युक्तम् प्रायश्चितमिति व्यवस्थेति भावः । भक्तिशब्दार्थमाहअत्रेति । रतिः प्रीतिः । स्थायी भावो धर्मः । भक्तिशब्दस्य प्रीतिवा चित्वं समर्थयते - प्रल्हादेति । पूर्ववाक्ये भक्तिशब्देनोदाहृत्य प्रीतिशब्देनोत्तरवाक्ये निर्देशादिति भावः ।
नन्वन्यैव भक्तिरन्यैव च प्रीति निर्देशभेदादेव, अन्यथा हि पौनरुक्तच प्रसज्येत, अन्यच्च नेह प्रीतिः प्रायते, अपि तु हे माप लक्ष्मीपते ! अविवेकिनां विषयेषु या प्रीतिः सा त्वामनुस्मरतो मे हृदयात्सर्पतु गच्छतादिति रागनिवृत्तिः प्रार्थ्यते तत् कथमेकवाक्यत्वमिति ? भक्तिप्रीत्योर्भेदं शङ्कते - नन्विति । नेहेति । उत्तरश्लोक इत्यर्थः । मां पातीति मापः । रागनिवृत्तिस्तद्ध्वंसः । रागविरोधी चेतोवृत्तिविशेषो विरक्तिः ।
I
श्रसुभगमेतद्, यदि भक्तरन्या प्रीतिः प्रार्थ्यते विरतिर्वा, तर्हि तस्या अपि भगवद्वाक्ये भक्तेरिवानुभाषणेन ग्रहणेन च भवितव्यं भक्तिर्म्मयि तवास्त्येव भूयोऽप्येवं भविष्यतीतिवद् मयि प्रीतिस्तवास्त्येव भूयोऽप्येवंभविष्यतीति, विषयेषु विरक्तिस्तु तवास्त्येव भूयोऽप्येवं भविष्यतीति च तथा, न चैवमभवत्, तस्मात्पूर्वश्लोकोद्दिष्टाया भक्तः स्वरूपवर्णनमुत्तरश्लोकेन क्रियत
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com