________________
श्रीभगवन्नामकौमुदी। गुङ्गनाकोटिनिषेवणं च । स्तेयान्यसंख्यानि हरेः प्रियेण गोविन्दनाम्ना निहतानि सद्यइत्यत्रापि सद्यस्तदानीमेवेत्यावृत्तिनैरपेक्ष्यं दर्शयति, प्रातर्निशि तथा संध्यामध्यान्हादिषु संस्मरन् । नारायणमवाप्नोति
सद्यः पापक्षयं नरइत्यत्रापि सद्य इत्युपजीव्यते, नरमात्रस्याधिकृतत्वाद् विश्वासादिनिरपेक्षता, प्रातरादीनां च विकल्पो; न तु समुच्चयः, सद्यस्त्वव्या वातात्, ततश्च कालविशेषोनादरणीय इत्यर्थः।
ननु कृते पापेऽनुतापो वै यस्य पुंसः प्रजायत इत्यादिवाक्यादनुतप्तस्य सकृन्नामोच्चारणेऽधिकारःप्रतीयते ? तत्राह-कृतइति । तयोरिति। तपोनिश्चययोरित्यर्थः। उभयं वा; न चेत्यनुषङ्गः। ततःकिप्रकृते ? तत्राह-तत्रेति। विध्यपेक्षितमिति । विधेः पुरुषार्थपर्यवसायि. स्वादितिभावः। कथमनेन हितविशेषः समय॑ते ? अताह-यो होति। परशब्दार्थमाह-परेति । एकशब्दार्थमाह-एकमिति । नन्वत्र स्मरणस्य फलसंबन्धःयतेन कीर्तनस्य ? तत्राह-हरीति। किमर्थोऽनुवादः? तत्राह-सचेति । प्ररोचना प्राशस्त्यज्ञानं फलं यस्य सः। प्ररोचना. मेवाह-समीचीनमिति । एतत्कीर्तनं संसारनिवर्तकं हरिस्मरणफलक. स्वादिति भावः । तदेवं कृते पापेऽनुतापोवै इत्यादिकं नानुतप्ताधिकारि. समर्पकं किं तु पापक्षयफलपरं, तत्र दृष्टान्तमाह-स्वर्गेति । कथं तर्हि स्वर्गकामाधिकारित्वसिद्धिः ? तत्राह-अर्थतस्त्विति। प्राप्त एवेतिअर्थतइति भावः। अन्यथा प्रवृत्तावपि पापक्षयो न भवेदत पाह-प्रशा. द्वत्वादेवेति।प्रकारान्तरं सांकेत्यपरिहासादि। नन्वित्यादिशङ्कापरिहारौ प्रौढिवादेन, अर्थात्स्वर्गकामाधिकारिसिद्धः । इह पुनरित्यादिकमपि प्रौढिवादो ज्ञानादथ वाऽज्ञानादित्यादिवचनादेव सर्वाधिकारसिद्धः, किं तु सांकेत्यपरिहासादिकृतनामकीर्तनेऽपि पापक्षयं कत्तुं प्रवृत्ति.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
___www.umaragyanbhandar.com