________________
श्रीभगवन्नामकौमुदी। कारणत्वविषयिणी, अतः कीर्तनमात्रविषयत्वेऽपि तस्या न सहकारित्वव्याघातः, तदयुक्तं, श्रद्धा हि साधनमिदं साध्यं न कदाचिद् व्यभिचरतीति प्रत्ययः स च पुष्कलकारण एवावकल्पते न कारणमात्रे तस्मादवोर एवायं दोषः। __ननु शास्त्रतः कीर्तनादेरेव पावनत्वं विश्वासस्य तु प्रमाणान्तरावसेयं सहकारित्वम्, सोऽपि शास्त्रावगतंकीर्तनमात्रादेरेव पावनत्वमवलम्बते, तत्र च नोक्तोदोषः। एवं तर्हि यस्मिन्नारोग्यादावन्वयव्यतिरेको दृश्येते विश्वासस्य तत्र सहकारित्वमस्तु; पापक्षयः पुनरतीन्द्रियत्वान्न श्रद्धाकिंचित्कारमपेक्षते । ___ स्मृतिपुराणयोः श्रुतिमूलत्वाविशेषेऽपीतिहासपुराणाभ्यामित्याद्यक्तवाक्यैर्वक्ष्यमाणैश्च वेदार्थादधिकं मन्यइत्याद्यैः पुराणेप्वाञ्जस्यभङ्गोन युक्त इत्याह-एवमिति । समुल्लखिताः सकलाः शृङ्खलाः प्रमोत्पत्तिप्रतिबन्धका दोषा यैस्तेषु वचनेषु सत्सु । क्रियाभक्तिशानानामिति । मुमुक्षुरविरक्तः कर्माणि कुर्याद्, ईषद्विरक्तः श्रीहरिभक्तिम्, अतिविरक्तस्तु ब्रह्मविचारमिति व्यवस्थाप्यते, न तु
तावत्कर्माणि कुर्वीत न निर्विद्येत यावता। मत्कथाश्रवणादौ वा श्रद्धा यावन्न जायत
इति वचनात् श्रद्धावत्त्वमधिकारिविशेषणमिति व्यवस्थेति भावः । नारदीयवचनस्यापि नाधिकारिविशेषणं श्रद्धेत्यर्थ इत्याहयत् पुनरिति । विश्वासस्य परिमाणमिव परिमाणं यस्य स विश्वासपरिमाणः। प्रभाव इति श्लोकस्थसिद्धिशब्दव्याख्यानम् । शङ्कतेअथेति। तद्वचनम्, तत्किमनर्थकं वचनं? नेत्याह-तस्मादिति । प्रका. रान्तरेण श्रद्धाया अधिकारिविशेषणत्वं दूषयति-अपि चेति । तस्याः श्रद्धायाः। कीर्तनमात्रमिति । केवलं कीर्तनमित्यर्थः। साधनवा. दिति । श्रद्धायाः कीर्तनगतफलसाधनत्वान्तर्भावप्रतिज्ञानादिति भावः । केवलकीर्तनस्य फलसाधनत्वे श्रद्धासहकारः प्रतिक्षातो व्याहन्येत । अथेति। श्रद्धासहकृत कीर्तनं श्रद्धामवलम्बत इत्यर्थः। सहकतं.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com