________________
प्रकाशसहिता
इत्यनयोरर्थभेदमाह–तत्रेति । उद्देशोऽभिधानम् । ज्ञानस्येति । नामोच्चारणं पापक्षय हेतुरित्यस्य परमेश्वरज्ञानस्य चेत्यर्थः ।
८६
ननु भवतु स्मृतिपुराणवचनानामन्योन्यविरोधव्यवस्थेयम्, इह पुनः पुराणवचनानामेवान्योन्यविरोधोविलोक्यते - कानि चित्सकृत्कीर्त्तनादेव पापक्षयमभिदधति, कानि चिदावर्त्त्यमानानीति, तथा हिश्रीलै
-
ॐ नमो नीलकण्ठाय इति पुण्याक्षराष्टकम् | मन्त्रमाह सकृद्यस्तु पातकैः स विमुच्यत इति । श्रीभागवते तु हरेर्गुणानुवादः खलु सत्त्वभावन इति, नातः परं कर्म निबन्धकृन्तनंमुमुक्षतां तीर्थपदानुकीर्त्तनादिति च, कस्तत्र विरोधपरिहार इति ?
उच्यते । तत्राप्यनुतप्ताननुतप्तविषयत्वेन व्यवस्था, तथा हि श्रीवैष्णवे "कृष्णानुस्मरणं परमि" त्यविशेषेण प्राप्तामावृत्तिमनुतप्तविषयेऽपवति
कृते पापेऽनुतापो वै यस्य पुंसः प्रजायते । प्रायश्चित्तं तु तस्यैकं हरिसंस्मरणं परमिति, तोऽननुतप्तविषयैव सा व्यवतिष्ठते । प्रकारान्तरेण शङ्कते - नन्विति । अनुतप्तस्य सकृन्नाम कीर्तनमित रस्यावर्त्त्यमानमिति परिहारग्रन्थार्थः । श्रननुतप्तविषयैव सा श्रावृतिरित्यर्थः ।
ननु नेह निर्द्धारणमावृत्तेः, इयतो वारानितीयन्तंकालमिति वा ततश्च कथमनिर्द्धारिता सा विधीयते ? नापि यावत्फलमावृत्तिरवघातादाविव, पापवन्त्तन्निवृत्तेरपि शास्त्रक गम्यत्वात्,
"
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com