________________
श्रीभगवन्नाम कौमुदी |
यन्नामकीर्त्तनं भक्त्येतिश्रुतेः, न चासाविच्छया संपादयितुं शक्यते, अतोऽनुपादेयत्वादर्थादधिकारिविशेषणंभविष्यति फलवत् । एतदेव स्पष्टीकृतं -
के चित्केवलया भक्त्या वासुदेवपरायणा इति । अत्र वासुदेवपरायणा इति तदेकलक्षणस्य भावस्याधिकारिविशेषणभावेनोद्देशः, भक्तयेति भजनक्रिया कीर्त्तनादिरादीयते, के चिदिति च दुःसंपादत्वेनाधिकारिविशेषणमेव दर्शयति
I
स्वपादमूलं भजतः प्रियस्य त्यक्तान्यभावस्य हरिः परेशः । विकर्म्म यच्चोत्पतितं कथं चिद्धुनोति सव्र्व्वं हृदि सन्निविष्टइति । तत्रापि त्यक्तान्यभावस्येति भावस्योद्देशः, भजत इति कीर्त्तनादेरुपादानं, तस्माद् भक्तस्यैवाधिकारः । ज्ञानस्याप्यधिकारहेतुत्वमवगम्यते, "यतस्तद्विषया मति" रिति यतो नाम्नस्तद्विषया मतिर्भवति, तस्य नाम्नोव्याहरणं पापक्षयहेतुरित्यतो यस्य तज्ज्ञानमस्ति स एवाधिकारीत्यर्थादुक्तं भवति,
J
८५
तदुत्तमश्लोकगुणोपलम्भक-
इति ज्ञानवतो हरेर्नामपदैस्तद्वाचकैः शब्दैरुत्तमश्लोकं तद्गुणांश्चोपलभते यः स एवात्राधिकारीति व्यक्तम. वगम्यते, ज्ञानं चात्र परोक्ष पदार्थमात्रविषयं न पुनरपरोक्षमोपनिषदम्, एवं च श्रद्धाभक्तिज्ञानसंपन्नस्याधिकारिणः पौराणं प्रायश्चित्तमितरस्य तु स्मार्त्तमिति व्यवस्थितम् ।
प्रकृष्टप्रकाशो यथा चन्द्रस्य स्वरूपं न तथैतदित्यर्थः । उपसंहरति- तस्मादिति । प्रकृतमाह - सा चेति । तावता कथमधिकारिविशेषणत्वम् ? तत्राह - न चेति । असौ भक्तिः । भक्त्येति वासुदेवपरायण
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com