________________
[ ५० ]
आदिदेवेन प्रजालोकतया स्थापिता स्तेषां कुलेषु हरिवंसत्ति तत्र हरिति पूर्वभव वैरि सुरानीत हरिवर्ष क्षेत्र युगलं तस्य वंशो हरि वंशस्तत कुलेषु । अन्नवरे सुवत्ति, अन्यतरेषु विशुद्ध जाति कुलेषु यत्र एवं विधेषु वंशेषु तत्र जाति र्मातृपक्ष कुलं पितृपक्षः ईशेषु कुठेच आगता आगच्छन्ति आगमिष्यतिच मतु पूर्वपक्ष तर्हि भगवान् कथं उत्पन्न इत्याह । अस्थिपुर त्यादि, अस्ति पुनः एषोपिभावो भवितव्यताख्य लोके आश्चार्य्यभूत । अताहिंति, अनन्तासु उत्सर्पिण्यवस खीषु व्यतिक्रांतासु ईदृशः कथित, पदार्थ उत्पद्यते तत्रास्यां refoot ईशान (यहां दश अछरोंका वर्णन है सो ग्रन्थसे देखो ) अश्वार्याणि जात्तानि ॥ नाम गुतस्सेत्यादि, एकंतावत. आश्चर्यमिदं । नामगुत्तस्स, नाना गोत्र' इति प्रसिद्ध ं यत् कर्क्स गोत्राभिधानं कर्मेत्यर्थः । तस्य किंविशिष्टस्य । अख्खीस
पत्ति, अक्षीरास्थिते अक्षयेण । अवेइयस्सत्ति, अवेदितस्य रसस्व अपरि भोगेन । अणिजिणस्सत्ति, अनिजीणस्य जीव प्रदेश भ्यो अपरि शटितस्य । ईदृशस्य गोत्रस्य नीचस्य नीचे गोत्रस्य उदयेन भगवान् ब्राह्मणी कुक्षौ उत्पन्न इति योगः (यहां नीच गौत्रके कर्म बंधका कारण और २७ भवोंका वर्णन है सो ग्रन्यसे देखो ) ततः शक्र एवं चिंतयति यत् एवं नीचे गोत्रोदयेन अर्ड दादयः ४ अन्तादिकुलेषु आगता आगच्छति आगमिष्यन्तिच परं नो चेवणप्ति नैव, ओणी जन्मण निरूख मम पत्ति, योन्या यत जम्मार्थ निष्क्रमण तेन निष्क्रान्ता निष्क्रामन्ति निष्क्र मिष्यन्तिय । अयमर्थः । यद्यपि कदाचित कर्मोदयेन आवयभूत तुच्छादि कुलेषु अर्हदादिनां अवतारो भवति पर जम्मत कदाचित्र भतं न भवति न भविष्यति च । अयचणमित्यादितः नम्माता पृथक्कंतेति यावत, चुगनं । तंजीअमेयन्ति, सतनाम
Shree Sudharmaswami Gyanbhandar-Umara, Surat
~
www.umaragyanbhandar.com