________________
[ ५९ ]
ओंके पाठ मौजूद हैं तथापि इस अवसरपरतो खास विनम विजयजी की बनाई सुबोधिका वृत्तिमेंसे उपरके पाठको टीका पाठकवर्गको दिखाता हूं तथाचतत्पाठः ॥
I
तणमित्यादि ततः शक्रस्य देवेंद्रस्य देवानां राशः । अय मेावेत्ति, अयं एतद्र पः । अम्मतिथएत्ति, आत्मविषय इत्यर्थः । चिंतिएत्ति, चिंतात्मकः। पत्थिएत्ति, प्रार्थितोऽभिलाषरूपः। मणीगएति, मनोगतो नतु वचनेन प्रकाशितः ईदृशः । संकष्पेति, संकल्पो विचारः । समुप्पजिजत्र्थात्त, समुत्पन्नः कोऽसौ इत्याह ॥ नखवित्यादि, एतत् न भूतं अतीतकाले । न एवं भव्वंत्ति, न भवति एतत् वर्त्तमानकाले । न एयंभविस्संत्ति, एतत् न भविष्यति आगामिनिकाले । किंतदित्याह । अन्नंति, यत् अर्हतश्चक्रवर्तिनो बलदेवा वासुदेवाय । अन्तकुले सुवति, अन्तकुलेषु शूद्र कुलेषु इत्यर्थः। पंतकुलेसुवत्ति, प्रान्त कुलेषु अधम कुलेषु । तुच्छ कुलेखवत्ति, अल्पकुटम्बेषु । दरिद्द कुलेसुवत्ति निर्द्ध नकुलेषु । किविणकुले सुवत्ति, कृपण कुलेषु अदातृ कुलेषु इत्यर्थः । भिखखागु कुलेमुवत्ति, भिक्षाकास्तालाचरास्तेषां कुलेषुः ॥ तथा ॥ माहा कुले सुवत्ति, ब्राह्मण कुलेषु तेषां भिक्षुकत्वात्, एतेषु कुलेषु । आयाई 'सुवत्ति, आयाता अतीतकाले । आयाइ तिवत्ति, आगच्छति वर्त्तमानकाले । आयाइस्सन्तिवत्ति, आगमिष्यन्ति अनागत काले । एतन्नभूत मित्यादि, योगः तर्हि अर्हदादयः केषु कुलेषु उत्पद्यन्ते इत्याह एवं खल्वित्यादि, एवं अमेन प्रकारेण खलु निश्चय अर्हदादयः । उग्गकुले सुवत्ति, उग्राः श्रीआदिनाथेन आरक्षकतयास्थापिताजनाः तेषां कुलेषु । भोगकुले सुवत्त, भोगा गुरुतया स्थापिताः तेषां कुलेषु । रायन्नकुले सुवति, राजन्याः श्री ऋषभ देवेन मित्रस्थाने स्थापिताः तेषां कुलेषु । इख्खा गत्ति, इक्ष्वाकाः श्रीऋषभ देव वंशोद्भवा स्तेषां कुलेषु । खत्तिअति, क्षत्रियाः श्री
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com