________________
[ ८८७ ]
मद्भ ुतम् । अप्रमत्तं विहरन्ती टोला सदम भूष्वपि ॥ ३३ ॥ गर्भस्थेऽथ प्रभो शक्राज्ञया 'भकनाकिनः भूयो भूयो निधानानि न्यधुः सिद्धार्थवेस्मनि ॥ ३४ ॥ सवं ज्ञातकुलं भूरि धनधान्यादि ऋद्धिभिः गर्भावतीर्ण भगवत्प्रभाबाद्वबुधेत राम्! ॥ ३५ ॥ सिद्धार्थं स्यापिनृपतेर्दर्पादिणताः पुरा । प्रणेमुभभुजोऽभ्येत्य स्वयं प्राभृत पाणयः ॥ ३६ ॥ मयिपस्पन्दमा नेत्र मातुर्मा वेदना स्मभूत । इत्यस्थान्निभूतः स्वामी गर्भवासेऽपि योगिवत् ३७ ॥ स्वामी संकृत सर्वाङ्ग व्यापारो स्थात्तथोदरे । नालक्ष्यत यथामात्राप्यन्त स्तिष्ठति वान वा ॥ ३८ ॥ तदाच त्रिशला दध्यौ किं गर्भो गलितोमम । केनाप्यहृतः किंवा विनष्ट स्तंभितोऽथवा ॥ ३९ ॥ यद्येतदपि सज्जातं तदलं जीवितेनमे । सह्य ं हि मृत्युजं दुःखं गर्भ भ्रंशभवंतु ॥ ४० ॥ इत्यार्त्तध्यान भाग्देवी रुदती लुलितालका । त्यक्ताङगरागा हस्ताव्जविन्यस्तमुखपंकजा ॥ ४१ ॥ त्यक्ता भरण संभारा निःश्वास विधुराधरा । सखीष्वपि हि तूsणीका माशीत वुभुजेन च ॥ ४२ ॥ तत्तु विज्ञाय सिद्धार्थमहीपतिरखिद्यत । तत्पुत्र भाडे च नन्दिवर्धनोऽथ सुदर्शना ॥ ४३ ॥ पित्रोर्विज्ञाय तद्दुःखं ज्ञानत्रयधरः प्रभुः । अङ्गुलिं चालयामास गर्भ ज्ञाफ्नहेतवे ॥ ४४ ॥ मद्गर्भोऽक्षतएवेति ज्ञात्वा स्वामिन्य मोदत । अमोदयच्च सिद्धार्थं गर्भ स्पन्दन शंसनात् ॥ ४५ ॥ अचिंतयच्च भगवान्मय्यदृष्टऽपिको प्यहो । मातापित्रोर्महान् स्नेहो जीवतोरनयोर्यदि ॥ ४६ ॥ प्रब्रजिष्याम्यह स्नेहमोहादे तौ तदाघ्र वम् । आर्शध्यान गतौ कर्माशुभ वहवर्जयिष्यत युग्मं ॥ ४७ ॥ अर्थ व सप्तमे मासि जग्राहा भिग्रहं प्रभुः । उपादास्ये परिव्रज्यां न पित्रोर्जीवतोरहम् ॥ ४८ ॥ अथ दिक्षु प्रसनासु स्वोच्चस्थेषु ग्रहेषुच । प्रदक्षिणेऽनुकूले च भूमि सर्पिणि मारुते ॥ ४९ ॥ प्रमोद पूर्णे जगति शकुनेषु जयिन्वलम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com