________________
[८०९]
अन्यायैरपरिस्पष्टं पवित्र तच्च साधुभिः ॥१६॥ मृगया मद्यपानादि व्यसनास्पृष्टनागरम्। तदेव भरत क्षेत्र पावन तीर्थवद्धवः ॥ १७॥ तत्रैवाको ज्ञातवंश्यः सिद्धार्थोस्ति महीपतिः। धर्मेणैव हि सिद्धार्थ सदात्मानमर्मस्त यः ॥१८॥ जीवाणीवादितत्वज्ञो न्यायव+महाध्वगः। प्रजाः पथि स्थापयिता हितकामी पितेव सः ॥१९॥ दीनानाथादि लोकानां समुहरण वांधवः । शरण्यः शरणेच्छूनां स क्षत्रियशिरोमणिः ॥२०॥ तस्यास्ति त्रिशला नाम सतीजनमलिका। पुस्य भूरग्रमहिषी महनीय गुणाकृतिः ॥ २१ ॥ निसर्गतो निर्मलया तत्तद्गुणतरङ्गया । तया पवियते धात्री मन्दाकिन्येव संप्रति ॥ २२ ॥ मायया स्त्री जन्म सहचारिण्याप्य कलंकिता। सा निसर्गऋजुर्देवी सुगृहीताभिधामुवि ॥ २३ ॥ सा चास्तिसांप्रतं गुर्वाकार्यः संचारणाद् द्रुतम् । तस्यादेवानन्दायाश्चगर्भयोर्व्यत्ययो मया ॥२४॥ विमृश्य वंशतमखः समाहूय झटित्यपि। आदिदेश तथा कर्तुं सेनान्यं नेगमेषिणम् ॥ २५ ॥ विदधे नैगमेषी च तथैव स्वामिशासनम्। देवानन्दा त्रिशलयोर्गर्भव्यत्ययलक्षणाम् ॥२६॥ देवानन्दाब्राहामी सा शयिता पूर्ववीक्षितान्। मुखानिः सरतोन्द्रामीन्महास्वप्नांश्चतुर्दश ॥ २७।। उत्थाय वक्ष आनाना निः स्थामा ज्वरजर्जरा । केनापि जल मे गर्भ इति चुक्रोश सा चिरम् ॥२८॥ कृष्णाखिन त्रयोदश्यां चन्द्र हस्तोत्तरास्थिते । सदेव स्त्रिशलागर्भ स्वामिनं निभृतं न्यधात् ॥२९॥ गजो एषो हरिः साभिषेक मीः स्रक शशी रविः । महाध्वजः पूर्णकुम्भः पद्मसर सरित्पतिः॥३०॥ विमानं रत्नपुखश्च नि मोनिरितिक्रमात् । दर्दश स्वामिनी स्वप्नान्मुखे प्रविशतस्तदा ॥ ३१ ॥ इन्द्रः पत्याच तजश्च तीयकृज्जन्मलक्षणे। उदीरिते स्वप्नफले त्रिशला देव्यमोदत ॥३२॥ दधार त्रिशालादेवी मुदितागर्भ Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com