________________
[ ६८१ ] द्रक्षसि प्रतिमा मुखं ॥१४॥ तदेवं स प्रभाव तदिबं बंधे स्वभावतः॥ यथा त्वं स्वस्थ देहस्या दिति प्रोच्यगता सुरी॥ १५॥ प्रातर्जागरित स्तेय स्वप्नार्थ मप्रबुद्धयच ॥ समं समग्र संघेन चेलु स्तंभनक प्रति ॥ १६॥ तत्र गत्वा यथा स्थाने प्रेक्ष्यपार्श्वजिनेवरं। उल्ल सत्सर्व रोमांच एवं ते तुष्टुवुर्मुदा ॥१७॥ जय तिहुअण वर कप्परुख जय जिण धन्वंतरि, जय तिहुअण कल्लाण कोस दुरिम ककरि केसरि ॥ तिहुअण जण अविलंघिआण भुवण त्तय सामिय कुणम् सुहाई जिणेसपास थंभणय पुरद्विय ॥ १८ ॥ बत्त तुषोडशे सार्चा सर्वाङ्गा प्रगटाभवत् ॥ अतएवाग्र हत्तेतैः पच्चख्खेतिपदं कृतं ॥ १९ ॥ फणि फण फार फुरन्त रयण कर रंजिय नहयल, फलिणी कंदल दल तमाल नीलुय्पल सामल ॥ कमठा सुर उवसग्ग वग्ग संलग्ग अगंजिय, जय पच्चख्ख जिणेस पास थम्भणय पुर द्विय ॥ २०॥ एवं द्वात्रिंशता तैस्तुष्टवुः पार्वतीर्थपं ॥ श्रीसंघोपि महापूजा द्युत्सवान्तत्रनिर्ममे ॥ २१ ॥ अंत्यवृत्त्यद्वयं तत्र त्यक्त्वा देव्यपरोधतः ॥ चक्रिरेत्रिशताबत्तः स प्रभावं स्तवंहिते ॥ २२॥ तत्काल रोगनिर्मुक्ताः सूरयः स्तेपि जज्ञिरे ॥ नव्य कारित चैत्येच प्रतिमा सा निवेशिता ॥ २३ ॥ स्थानांगादि नवांगानां चक्रुस्ते विकृतीः कमात्॥ देवता वचनं नस्यात्कल्पांतेपिहिनिःफलं ॥ २४ ॥ सौवर्ण नव्य निष्पन् ग्रंयपुस्तक संचयं ॥ दृष्ट्वा उत्तरिकाभूपादिभिर्दिव्यानुभावतः ॥ २५ ॥ पत्तने भीमभूपालो द्रव्यलक्षत्रय व्ययात्॥ लेखया मास ताः सर्वात्तोः स्वपरसूरिषु ॥ २६ ॥ एवं ते सूरयो भरिकालं श्रीवीरशासने ॥ चिरं प्रभावनां चक्रुः प्राप्त सार्व त्रिकोदया ॥ २७ ॥ आज्ञायमानादिरमर्त्य नायक, श्रीरामकृष्णोरूगपांडुगादिभिः ॥ नाना विधस्थान कृतार्चनश्चिरंपाव, प्रभुः पातु भावात् सदेहिनः ॥२८॥ अथवा पार्श्वे श्रीकुंथुनाथस्य,मम्मण व्यवहारिणा॥पृष्टं मोक्षः कदाभावी, ममस्वाभ्यपितं जगौ ॥२९॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com