________________
[ 50 ]
सो प्रथम तो श्रीतपगच्छ नायक सुप्रसिद्ध श्री सोमसुन्दर सूरिजी के शिष्यश्री चारित्ररत्नगणिजी के शिष्य श्री सोमधर्मगणिजीने विक्रम संवत् १५ सौके अनुमानमें श्री "उपदेश सत्तरी” नामा ग्रन्थ बनाया है उसमें श्रीजिनेश्वरसूरिजी से खरतरगच्छ तथा नत्रांगी वृतिकारक श्रीअभयदेव सूरिजी खरतरगच्छ में हुए हैं ऐसा खुलासा पूर्वक लिखा है जिसका पाठ नीचे मुजब है ।
जयत्यसौ स्तंभन पार्श्वनाथः प्रभावपूरैः परितः सनाथः ॥ स्फुटीचकाराभयदेवसूरि भूमिमध्यास्थित मूर्त्तिसिद्धं ॥ १ ॥ पुरा श्री पत्तने राज्यं ॥ कुर्वाणे भीमभूपतौ ॥ अभूवन् भूतलाख्याताः ॥ श्री जिनेश्वर सूरयः ॥ २ ॥ सूरयो भयदेवाख्यास्तेषां पट्टे दिदीपिरे ॥ येभ्यः प्रतिष्ठामापन्नो गच्छः खरतराभिधः ॥ ३ ॥ तेषामाचार्याणां मान्यानां भूभृतामपि ॥ कुष्टव्याधिरभूद्देहे, प्राच्यकर्मानुभावतः ॥४॥ ततः श्री गूर्जर यात्रायां, स्थंभनकपुरं प्रति ॥ शक्त यत्पत्येपिते चक्रे विहारं मुनिपुंगवाः ॥५॥ रोगग्रस्ततयात्यंतं । संभाव्यस्वायुषः क्षयं ॥ मिथ्यादुः कृतदानार्थं । सर्व श्रीसंघ माहूयत् ॥ ६ ॥ तस्यामेव निशीथिन्यां स्वशासनदेवता ॥ प्रभोखपिषि जागर्षि, किंचेत्या हगुरुप्रति ॥ 9 ॥ रोगेणक्का स्तिमेनिद्रेत्युक्त देवी गुरु जगौ ॥ उन्मोहयततर्ह्येषा सूत्रस्यनवकुर्कुटीः ॥८॥ शक्तेरभावात् किंकुर्वे, साइमेवंचोवद ॥ त्वमद्यापि नवांग्या यदुवृत्तीः स्फीताः करिष्य सि ॥९॥ श्रीसुधर्मकृत ग्रन्थान् कथमन्याम्यहं ॥ पंगोः प्रत्येतिको नाम मेर्वारोहण कौशलं ॥ १० ॥ देव्याह यत्र संदेहः स्मत्तंव्याई वयातदा ॥ यथाभिनद्भितान् सर्वान्पृष्ट्वा सीमंधरं जिनं ॥ ११ ॥ रोगग्रस्तः कथंमातः, करोमि वितीरहं ॥ सावादीत्तत्प्रतीकारं किंतू पायमिमं शृणु ॥ १२ ॥ अस्तिस्तंभनक ग्रामे खेढीनाम महा नदी ॥ तस्यां श्रीपार्श्वनाथस्य प्रतिमास्त्यतिशायिनी ॥ १३ ॥ यत्र च क्षरति क्षीरं प्रत्यहं कपिलेतिगौः तत् सुरोत्खा भूमीच
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com