________________
[ ६७४ ] श्रीमद्देवेंद्रसूरिः सरल तरल सच्चित्तत्तिद्धितीयः ॥ १०॥ तृतीय शिष्यः श्रुतवारिवाईयापरीषहाक्षोभ्यमनः समाधयः॥जयंतिपूज्या विजयेन्द्रसूरयः। परोपकारादि गुणोघभूरयः ॥ १९॥ प्रौढंमन्मथ पार्थिवं त्रिजगती जैत्र विजित्यैयुष॥ येषांजैनपुरेपरेणमहसाप्राक्रात्तकांतोत्सवे ॥ स्थै यमेरुरगाधतांचजलधिः सर्वं सहत्वौं मही॥ सोमः सौम्यमहर्पत्तिं किल महत्तेजोग्कृतप्राभृतं ॥ १२॥ वापं वापं प्रवचनवचोवीजराजीविनेय॥ क्षेत्रबातेसुपरिमलितेशब्दशास्त्रादिसीरैः॥१३॥ यः क्षेत्रज्ञैः शुचिगुरुजनानायवाक्सारणीभिः॥ सिक्त्वा तेनेसुजनहृदयानंदिसंज्ञानशस्यं ॥ १३॥ यैरप्रमत्तैः शुभमन्त्रजापैवैतालमाधायकृतं स्ववश्यं ॥ अतुल्यकल्याण मयोत्तमार्थ सत्पुरुषः सत्वधनैरसाधिः ॥ १४॥ किंबहुना ॥ ज्योत्स्ना मंजुलया ययाध वलितं विस्वंतरामंडल।यानिशेषःविशेषविज्ञजनताचित्तश्चमत्कारिणी ॥ तस्याश्री विजयेन्दुसूरिसुगुरोनि कृत्रिमायागुण ॥ श्रेणेःस्याद्यदि वास्तवस्तवकृतौविज्ञः सचावांपति ॥१॥तत्पाणि पङ्कजरजः परिपूतशीर्षाः। शिष्याः स्त्रयोदधतिसंप्रतिगच्छभारं॥ श्रीवत्रसेन इतिसद्गुरुरादिमोत्र । श्रीपद्मपन्द्र गुरुस्तु ततोद्वितीयः ॥१६॥ तात्तीयीकस्तेषांविनेयपरमाणुरनणुशास्त्र ऽस्मिन् ॥ श्रीक्षेमकीतिसूरिविनिर्ममेवितिकल्पमिति ॥१७॥ श्रीविक्रमतःक्रामति नयना
निगुणेन्दुपरिमितेवर्षा ज्येष्ठश्वेतदशम्यांसमर्थितेषाचहस्ताकै ॥१८॥ प्रथमादर्श लिखता नयप्रभप्रभृतियतिभिरेषा ॥ गुरुतरगुरुभक्ति भरोध्वहनादिवननितशिरोभिः॥ १९ ॥ इहवा ॥ सूत्रादर्शषुयतो भयसोवाचनाविलोक्यंते ॥ विषमाश्चमाध्यगाथाः प्रायः स्वल्पाश्वचूर्णिगिरः॥ २०॥ ततः॥ सूत्रेवा भाष्येवा यन्मत्तिमोहान्मयाउन्यथा किमपिलिखितंवाविरतं वा तन्मिथ्यात्कृतंभयात् ॥२१॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com