________________
[ ६७३ ] अब यहां पर पाठक गणको विशेष निःसंदेह होनेके लिये प्रीतपगच्छके श्रीक्षेमकीर्तिमूरिली कृत श्रीवहत्कल्पत्तिकी प्रशस्तिका पाठ इस जगह दिखाता हूं सो नीचे मुजब हैं।
सौवर्णविविधार्थ रत्नकलिता एतेषडुद्देशकाः॥ श्रीकल्पेर्थनिधौ मता:मुकलशा दौर्गत्यदुःखापहे ॥ दृष्ट्वाचूर्णिसुबीजकाक्षरततिं कुष्याथगुर्वाज्ञया ॥ खानखानममीमयास्त्र परयो थैस्फुटार्थीकृताः ॥९॥ श्रीकल्पसूत्रममृतंविवुधोपयोगयोग्यं ॥ जरामरणदारुणदुस्खहारि॥ योनोद्धृतंमतिमथामथितान् श्रुताब्धेः। श्रीभद्रबाहूगुरवेप्रणतोऽस्मितस्मै ॥२॥ येनेदं कल्पसूत्र कमलमुकलवत् कोमलंमंजुलाभिार्गोभिदोषापहाभिः स्फुट विषय विभागस्यसंदर्शिकाभिउत्फुलोद्देशपत्र सुरसपरिमलोद्गारसारं वितेने। तंनिःसंबंध बंधुनुतमुनि मधुपा भास्कर भाष्यकारं ॥३॥ श्रीकल्पध्ययनेस्मिन्नति गंभीरार्थ भाष्यपरिकलिताविषमपदे विवरणकृते श्रीचूर्णिकृते नमः कृतिने॥४॥ श्रुत्तदेवताप्रसादादिदमध्ययनं विवण्वता कुशलं ॥ यदवापिमया तेन प्राप्नुयांबोधिमहसमलं ॥५॥ गमनयगभीरनीरश्चित्रोत्सर्गा पवादवादोर्मियुक्तिशतरत्नरम्यो जैनागमजलनिधिर्जयति ॥६॥श्री जैनशासन नभस्तलत्तिग्मरस्मिः, श्रीसद्मचान्द्रकुलपद्मविकाशकारिवज्योतिरावृतदिगंबरडंवरोऽभूत, श्रीमान्धनेश्वरगुरु प्रथितः पृथव्य॥श्रीमच्चैत्रपुरेकमंडनमहावीरप्रतिष्ठाकृत स्तस्माञ्चित्रपुरप्रबोधतरणिःश्रीचैत्रगच्छजिनि तत्रत्रीभुवनेन्द्रसूरिसुगुरुभूषणंभा सुर, ज्योतिसद्गुणरत्नरोहणगिरिः कालक्रमेणाभवत् ॥॥ तत्पादांबुजमंडनसमभवत्पक्षद्वयीशुद्धिमा नीरक्षीर सदृक्षदूषणगुणत्याग ग्रहकव्रतः॥ कालुष्यंचजडोद्भवं परिहरन्दूरेणसन्मानसं॥ स्थायीरा जमरालवद्गणिवरः श्रीदेवभद्रप्रभुः॥ ॥ तस्यःशिष्याःत्रयस्तत्पद सरसिरुहोत्संगशृगारभृङ्गा॥ विध्वस्तानंगसंगाः मुविहित विहितो तुंगरंगाबभूवुः॥तत्राद्यः सच्चारित्रानुमतिकृतमतिः श्रीजगच्चंद्रसूरिः।
८५
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com