________________
[४१ ] लाप निष्पादनार्थ ॥ पउमप्पभस्सेत्यादि ॥ तत्र पदम प्रभस्य चित्रा नक्षत्रे च्यवनादिषु पंचसुस्थानकेषु भवतीत्यादि गायाक्षरार्थो वक्तव्यः सूत्राभिलापस्त्वाद्य सूत्रद्वयस्य साक्षाद्दर्शितएव इतरेषांत्वेवं । सोयलेण अरहा पंच पडवा साढ़े होत्या, तंजहा,पवासाढाहिंचुएचइत्ता गम्भं वक्कते,पुत्वासाढाहिं जाए, इत्यादि ॥ एवं सर्वाग्यपीति, व्याख्यात्वेव, पुष्यदंतो नवम तीर्थंकर आनतकल्पादेकोनविंशतिसागरोपम स्थितिकात् फाल्गुन बहुलनवम्यां मूडनक्षत्रेच्युतः व्युत्वाच काकंदीन गया सु. ग्रोवराजमार्यायाः रामाभिधानायाः गर्ने व्युत्क्रांता, मूल नक्षत्रे मागशीर्ष बहुल पंचम्यां जातस्तथा मूलएव ज्येष्टशुद्धप्रतिपदि गततरेण मार्गशीर्षबहुलषष्ट यांनिष्क्रांतःतथा मूलएव कार्तिक शुद्धतृतीयायां केवलज्ञानं उत्पन्नं,तयाश्वयूजःशुद्ध नवम्यामादे. शांतरेण वैशाख बहुलषष्ट्यां निईतइति, तथा शीतलो दशम जिनः प्राणतकल्पाविंशति स.गरोपमस्थितिकात् वैशाख बहुल षष्ट्यां पूर्वाषाढानक्षत्रे च्युतः च्युरवाच भद्दिष्टपुरे दृढरपनरपति भार्यायानन्दायाःगर्भतया व्युत्क्रांतः तथा पूर्वाषाढा स्वेव. माघ बहुलद्वादश्यांजातः तथा पूर्वाषाढ़ा स्वेवमाघ बहुल द्वाद. श्यां निष्क्रांतः तथा पूर्वाषाढा स्वेव पोषस्य शुद्ध मतांतरण बहुलपक्षे चतुर्दश्यां ज्ञानमत्पन्न तथा तत्रैव नक्षत्रे श्रावण शुद्ध पंचम्यां मतांतरेण श्रावण बहुल द्वितोयायां नि त इति, एवं गायत्रयोक्तानां शेषाणा मपि स त्राणां प्रथमानुयोगपदानुमा सरेणोपयुज्य व्याख्याकार्या नवरं चतुर्दश स त्रे मिलाप विशेषोस्तीति तदर्शनार्थमाह ॥समणे इत्यादिह तोपलक्षिता उत्तरा हस्तोतरा हस्तो वा उत्तरो यासता हरतोत्तरा उत्तराफाल्गुन्यः पंच च्यवन गर्भ हरणादिषु हस्तोत्तरा यस्य स तथा गर्भात
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com