SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ नवरूपबाधन स्पाव्ययवंशक्ां / अव्ययत्वेपरिगणिततहितानामध्ये रूपबादेरयरिगणानान्तावि भाषाख यः सूत्रे स्वपइत्यत्र षष्यत स तिषत स्पष्टार्थ यं चम्पनमा हास बना दिन प्रा गिल्युपष्पते। पारा दिन र तत्पची चत्रपग्रह शांषष्चत सर्वेनिषष्टी बाधनार्थमित्युक्त त्वात्पंचमी तेतिभावः प्रावृत्ति सित्रस्तरे वार्थ कइतिभावः तस्य व्यावर्त्यमाहान तुयरत इनि तथाचविभाषाग्रह नय प्रत्यय यरत्वेप्राने नित्य वीर्थतयहणामितिप्राञ्चः भाष्यकार वंशवृस्य ने दफलं कि त्वन्य देवेत्याहा तथा हि । सौत्र विभाषाग्र होननपूर्ववं विकल्प्यते पज्ञेयत्रो पिबचः प्रसंगाना कि तब डीवायुधानेनरस निधाविति न्यायात् । नचब विक महाविभाषया पिसिइइति किंमनयेति वाच्य। महा विभाग या वाक्यस्य सिद्धावपि क्षेपक तविभाषायाः कल्प बादिसमावेशार्थत्वात् अन्य थोत्सर्गीया दो महाविभाषया यत्र विकल्पेने इत्यादिन्यायेन कल्पबादेर्नित्यं बाधापतेः। नचकल्पवादी नाविधानसामर्थ्यीन्नबाधोबड चे नि © Dharmartha Trust J&K Digitized by eGangotri 19
SR No.034463
Book TitleSiddhant Kaumudi Vyakhyan Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages507
LanguageSanskrit
ClassificationBook_Devnagari
File Size390 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy