SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ सिरस घिति विभक्तीना सुपाधीनांच सामेपिनयास खां स्वरितत्वात् ननुदिगादिषु विधय्पर्थेषुप्तवाद ४४८ यः परस्परनिरपेक्षाएवशक्ताः । तथाचार्थ मैदा दिन्नाएव न प्रतिदिक‍ भ्यइत्यनेनार्थत्रय वाच 1448 का नाशर्वादीना कथं संग्रह तिचेन्न। समानाने पूर्वी रानसादृश्यमाश्रित्यतथा व्यवहाराना अनिि टार्थत्वा स्वा त्यानन्वेवमपिपूर्वस्मिन्देशेन सतीत्यत्रातिप्रसंगइतिचेन्मेव पूर्वशदा यदाविशेष्यत्वेन विवस्वते देशो विशेषणान्वे ननदायत्ययो भवति। नतु वियरीतविवत्सायामित्यति प्रसंगाभावादितिदिशा विस्तरस्त के पादावनुसंध्यादतियो ननु तत्र प्रत्ययएव विधेयादनय इंनि भ्यानस्यपि दक्षिन उत्तर नई तिरूपसिहां प्रत्ययस्वरेशन दासिद्देश्वन स्थापिययोजनामा वान चठा बना पान सिप्रत्यपेदनित्य सिद्धिसर्वनाम्नोति मात्र इति पुंवद्भावेन सिद्धत्वादि तिचेत्राषध्यतसर्थप्रत्ययेनेत्यत्रविशेषणार्थमकारस्यावश्यक व नवस्था पण वश्ये काचाष्ठी राम र्थप्रत्ययेनेत्युक्ता हितनोग्रामात यतोयामापत्र षष्ठी प्रसंगाएन बन चम्पाइतिप्रागईष्ट ४४६ © Dharmartha Trust J&K Digitized by eGangotri
SR No.034463
Book TitleSiddhant Kaumudi Vyakhyan Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages507
LanguageSanskrit
ClassificationBook_Devnagari
File Size390 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy