SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ रिह३ ना चापूर्वत्रासी निवदिहापि विभक्तिको निर्देशः सत्रांतरेशास्ताते विहिवार किंनुस प्रमी निर्दोशायमित्या हा सानाविति। सुरति घुरतइत्यसाधुरेवेति प्रामाशि का प्रयोगास्त बहवः सति। स्यान्पुरःपुरतोऽय नइन्यमरः पुरतः प्रथमै चाग्रेइतिविश्वः। नीरसतरुविलसतिसुरतइत्यादयः केचिनुविभाषापरावराम्पा मित्यत्र विभाषेतियोग विभज्य पूर्व शहादतस्व च्च्स्तानिचेत्पत्रच स्पानुक्तसमुच्च पार्थन या वंशद्द स्पपुरा देशइ निकल्पयतिनिन्निर्मूलमिति नव्याः कुत्र शह स्वभाष्यादिम लाभावेपि पुरन इन्यस्यापिप्रव प्रयोग एवमूलमिति स्ववचायधायुशाग्रगमनत्य तो धातोर्घज क दिवानसि प्रतिबोध्यां दिशिष्ठे भ्प किमिनिशग्रहणासामर्थ्यदाह गर्थ लाभ निभा तत्फल दर्शयतिया मिति । दिशि योगिको ननु रुरुदिक शभ्यइत्युक्तेरन्पत्रनिप्रसंगाभावाद्दिगादिवृत्तिभ्पइतिभुवैतिरव तिदिगादिवृत्तिभ्यकिमिति न दिशलक्षशावादतिप्रसंगः स्यादित्याशयेनात्पदाहरतिपूर्वम गुरौ वसतीति। त्राहि देशसंबंधाका लर्स बंधाहार वंशायरी वर्तते। तदर्थ विशेषयदन्नं दिग्देशकाले Dharmartha Trust J&K. Digitized by eGangotri
SR No.034463
Book TitleSiddhant Kaumudi Vyakhyan Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages507
LanguageSanskrit
ClassificationBook_Devnagari
File Size390 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy