SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ यनैश्वात्रोच्यतॆासांकेतिक मेवे हयरिमाणांघते सामर्थ्यान्यावाश्वान्यराशिरित्यादिकमुख्यम दाहरसीयावनीभार्थी यादी नीलक्षशायासाध त्वं बोध्याएवेचप्रमाराइत्य नुहत्यामा गोपा केभ्योपदादिभ्योवून विधीयते तदावविशेषावहिततया सामान्यविहिता न मात्रा दीन बाधेनाप रिमाशाय हे शोना सतिमित्रायाधिविषयत्वात् बाध्यबाध भावाभावः तिनत नमाजयन्मात्रमित्यादि प्रमापा धौकन्पथे सिध्य निनित्परिमाराराम स्यधान्यस्थत न्यराशीकृतनावत्प्रमारामस्य कु यादेस्तावन्मात्र याहया शीन स्पधान्पुस्पदे नागस्पापीत्यर्थः। एकविषयाचे व तुपे वा वा. विशिष्टस्य प्रमेयस्य तदतान्मात्रादयो न स्यस्य हितावन्मानस्तत्प्रमाणाभवत्येवेति नाव स्वतत्रापिप्रयोगस्यान्यथा मात्र जादिप्रत्ययमा लास्यादिति कैम्पटन व्या वाच्य देव व्यापरिमाणाग्रह तुमतिभिन्नोपाधिविषयत्वा हा बाधकभावाभावइतिक् सवको थमन किंशाधिक्यामुनयो तिकएव सौर्थः। नाद्यः ॥ मनौयाधिविषयत्वादित्यादिया दधिकार Dharmartha Trust J&K. Digitized by eGangotri
SR No.034463
Book TitleSiddhant Kaumudi Vyakhyan Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages507
LanguageSanskrit
ClassificationBook_Devnagari
File Size390 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy