SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ ל! सिरख निकेप्पट विंशतेन डिनिर्वक्तव्यः विशिनो गिरसः । निविंशतेरिति लोयेयस्येतिचेत्पल्लोपः। ४३२ तस्मिन्कर्तव्येऽसि दुवैनितिलोपम्प नासिद्धत्वं विशिनइनिभाष्योदाहरणादनित्यत्वा हाय मारा परिणामाभ्यामिति विशदा वे नौ भेदेनाया तो परुषहस्तिभ्यत्रयद्दक्तव्यनख 43- रुषात्प्रमाशोशतिस्तत्र एवाय चिनेननंतर वावधायी ग्रहशावनाओ। नियदि केननितदन विधि ५ निषेधाद्विगो नीयन देतेभ्यः । पूवीचा पाडाव विहिनवेन स्तन्मते त्वावतः पुरुव सीय विद्यस्पमावत इन्यादाव वग्र हो नस्यादत्तो व बेव न्याय्यइत्याशयेनोदाहरनिया वानिति । सर्वनाम्नश्त्यान्वान विपरिमाशा किं परिकेदक मात्र मतय रिमालुसर्वत इति सांकेतिका नाघः प्रमाणाइत्य नुक्त्यैव सिद्दोपरिमाणायहावे यथ्यीयते न हितीयः॥ यावती भायया बनी बुद्दियावान ध्वायावती रियाध सिद्यापतेः। आपामादीनीयरिमाण राम त्वाभावातापसद्दयेविशेष विहिने नवल यामात्र जादीनां बाधान मात्र यन्मात्रमिन्पाघ सिद्ध्या ४३१ Dharmartha Trust J&K. Digitized by eGangotri
SR No.034463
Book TitleSiddhant Kaumudi Vyakhyan Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages507
LanguageSanskrit
ClassificationBook_Devnagari
File Size390 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy