SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ वक्तसमुच्चयार्थत्वान्नस्तद्दिनइतिटिलोपोनयिवेनिय कृतिभाव खर्भमः संप्रसारणादौल याभावात दीपन विधे सामर्थ्य हिलाया मानामभू दिल्पा तन्न वाशी परिभाषयापूर्वपान्या गेव प्रकृतिभावस्परख करत्वात्सत्पपिन स्मित्रेक देशविकृत न्या पेनान्नत्वानपायाञ्चानचा लायोन न्यायस्याविकारत्वान्नव्योति साधुः लोपागमविकार तोही तिपस्पशा भाष्या दितिवाच्या प्रकृतिभा त्वादप वस्य लोहा वादन्यथा राजन्यइत्यत्राप्यला यायते ।यदे विदीर्घपतेत्यादिना नक्क याप्रकृतिभावेनैवेष्ट सिद्धे । चकारस्येत्पथिचित्य वर्मा का रनिवार्तिकविरोधात उचैस्तरी बा षट्कारइतिज्ञापक लभ्य स्वधाचिन्क निस्वाय राहान विरोधाच्च । वस्तुतस्तु संघा तान्नकारणात्पयः स्व धाकारइन्यादयज्ञष्पादानत्व दर्शनाला किंतु घन नै नष्टत्यं चैव काश्वकार त्या दोनो दानाकषीत्वन शस्यानो दानवेन तरपदप्रकृतिस्वरसत्पथिदोघा भावाना नैनमव चकाराः प्रत्याख्याताइनि भाष्यं ज्ञायक वर्गीयं तो निरस्ता मनोरमाय्येवमिन्यास्तानाव Dharmartha Trust J&K. Digitized by eGangotri
SR No.034463
Book TitleSiddhant Kaumudi Vyakhyan Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages507
LanguageSanskrit
ClassificationBook_Devnagari
File Size390 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy