SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ ४१० सिर.स रेप्रान्धिनीयाः ॥ ॥ समाप्राश्चाख थिकः॥ ॥ श्रथ मीचमिकाः॥ प्राक्क्रीताना श्रीतार्थात्प्राञ्चो यतिखो भवतीत्यर्थर चेहा वृधिराश्री यनेनप्रत्ययानापिप्रकृतिः॥दत्य कंव्य मत्पत्रयमश्व कस्याप्यायने रवधिसजातीयस्यैवावधिमनाग्रहशामिति न्यायबाधाचा श्रतएवघोषा २३. ५/० वफदेशाने हसौः प्रतीतिरनुभवसिद्धार्थत्ववधौ सतिसमानर्थे चरितार्थ विशेयविहिने नयताबाध्यतानचविभाषा हविरश्यैन्यत्र विभाषाग्रह शानप यांत रेयिय वादिविषयेनिज्ञा य्यत इति वाच्यं । ज्ञापकाश्रय गौरवान्यनुज्ञाय कायरोऽवधिरेव मास्तुद्यइत्यवादिवत्येव नवरुक्मानचिन्पाञ्चायं चमस माझेरधि कारायतेः॥ गवाद्य नशा चाराहाना भीतिनाभिश होन भी देश ने चुप्राप्नोतीत्यर्थ नभ्यो सति रथास दुना मित्रप्रविष्टः काष्ट विशेषो लःसहितदनु गुणात्वान्नाभयेहिताचं जनेने लाभ्यहनचचाभयेहिनमा प्रशरीरावयव वाचो नाभिस्तु नेहराम गृहात परेशा बाधादित्याहारथे तिष्तस्य नाभ्यमित्यैवेतिभावः। न्यमितिष्यित्र नव्या चकारस्या ४१० Dharmartha Trust J&K. Digitized by eGangotri
SR No.034463
Book TitleSiddhant Kaumudi Vyakhyan Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages507
LanguageSanskrit
ClassificationBook_Devnagari
File Size390 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy