SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ नांनिरनयेसउनजानार्थसाकल्यार्थानाधाबाईकाशालातपादीनांरधानामुत्करादिपाठे ॥ नन प्राचीनधर्थेषुधादयानपूवर्ततइतिज्ञापनाताअन्यथारदाच्छइत्येवसिकिंतनानवेत स्पदमित्पनेननषेधतिप्रसंगोडवासा अपत्यादीनामदर्थ - बचाता पादियटिजव्या विशेषत्वादितिवाचीतलिंगेनसामान्पशइस्पायितदनिका तिलादेवधादीनामथसाकल्पलाभातकिव्जानाधिकारानंतर घादिएपठिनलेखनन प्राकपाठोप्यर्थसाकल्ये लिंगूतस्माद्यर्थतजमिनिचेतानाज्ञायक स्याद शिवायुतत्वेदापनादेवस्थानापाईकादिभ्योयदिधास्थानार्हचवरध्यामेवेतिविपरीननिय मत्पडवारत्वाचाअतएवफेछचत्पत्रवत्त्वसिष्यहीनायत्ययादयनिज्ञापयनीया कराकमपिनिरलोचानपादिशुगरमागालादिशकारकबोधार्थचानस्मादयन्पादिधपधा दानस्पथविध्यर्थचत्रमावश्यकीतनश्चाधिकारस्वैपिनकश्चिदायझपायनाहालका Dharmartha Trust J&K. Digitized by eGangotri
SR No.034463
Book TitleSiddhant Kaumudi Vyakhyan Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages507
LanguageSanskrit
ClassificationBook_Devnagari
File Size390 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy