SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ सिर. ख तनान्स्था निवडावेनसान स्यापदत्वात्। एतेनुघटीचामलकीत्पत्रखा दिवितिपदत्वाज्जश्वं स्यादि ३८प तिशंका निरस्तेनिदिशाननु प्रकृत स्यमनयोडित्यक्रियालाघवायडूत धाविधीयतां कि उया। सत्यायन्य मोविधानार्थ सदार्थकथन परं वार्तिक माहामहिषाचे निशाद्दलइ निदिप प्र 35 निकाया शिखाया निर्धनाद्यर्थदशेतच पण वाधनार्थचेदं । दंतशिखान्संज्ञायामितियचमे वक्ष्यमाणां त्व देशेविशिखान लगनिरूपार्थ नाघनशास्त्र माहचेति न नित्य्य्येवाभय चषध्याः सौत्रालुका लोपो ही निटे लोपपता नुवर्त्तमानः य मात्र स्पति नचादेः परस्पेनी कारस्व भाव्यमितिवाच्या सूर्यतिष्यन्पतोयइत्येतत्संबधस्यैव लोपस्यानुवर्तनादिनिभावः॥ ॥इतिसिधां तरत्नाकरेचातुरर्थिकाः॥ शेष लत चिनिया सा शिरस्तान पाने वागविधा यकमित्यर्थः ननुलतांना वानस्पे दमित्यनेन चास्तु वादी नाम नभ साइत्यनेनदा राम वदादीनांसिः॥ तथाऽधिका रोप्येवं तथाहि प्रपत्यादिचतरथापर्यंतेषु घादीनी घुलती ३८५ ६४ Dharmartha Trust J&K. Digitized by eGangotri
SR No.034463
Book TitleSiddhant Kaumudi Vyakhyan Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages507
LanguageSanskrit
ClassificationBook_Devnagari
File Size390 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy