SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ व४ यदपि लोपषत्ययार्थेत्यादिना तेनैव ग्रहरण प्रयोजनमुक्त [तद्विन/भाष्यविरोधाह हुशदस्य बहुवचनभर खेतेनैव ग्रहणं ज्ञापक मपरत्वे व्यथीत्या दिनाभूय साग्रन्येन भाष्यं व्यावहाणेन कैयटेन सह विरोधाच । एतेनैवश् पिनिरस्ता (तेन श देवत्याख्यातेत स्वततिर निवर्तकत्वायोगात् । तमू लेकताऽयोगव्यवच्छेद केरवशब्दो व्यर्थइत्याशयेन तर त्या वने यम । अतरवासदेवदत्त यज्ञस्सा इत्यशुद्धमभाव्यादि सिद्धान्ते लुकमा त्वात्। किन्वधितिवर्तिकार भेवदेवदत्ते सन लुग्भ वतीति स्पष्टमिति भाष्यकारीयुत प्रत्याख्यानपदेपिष्टइतिस्पष्ट मत नवग्रह गान डी का रे सत्येव गच्छते । फलमदे प्रत्याख्या नायोगात् । ये दर्पमा का रिलुमित्युक्तया तेनैवेत्यंश स्पभाष्याभ्युपगत त्वं लभ्यत इत्युक्तम् तदप्यत्यन्ता Dharmartha Trust J&K. Digitized by eGangotri
SR No.034463
Book TitleSiddhant Kaumudi Vyakhyan Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages507
LanguageSanskrit
ClassificationBook_Devnagari
File Size390 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy