SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ सि.सु छ ३०३ 373-7 तेर तदितर कृत बहुवेल निवर्तकृत्यावश्यकः । लोपिस या तर देवदत्ता दिगन व हत्व स्यापिस-त्वात्। इत्ययार्थपदेपिनवग्रह कर्तव्यमेव भाष्यकृतो पितखेत्या ख्यानंन संमत तथाच सूत्र शेषेऽथ यो लोप्प लोप नांसमासइति भाष्ययाव न्हाशन के यूटेन तेनैवेतिदन नाद लोपिस निवितं वहुत्वमितिभा का रि लुगियुक्तया तेनैवेत्यंशस्य भाष्याभ्यु पगत त्व लभ्यते। अतएव वास्प प्रतिकृत योवा इत्यत्रतद्वाजान्तंव हुवस्तीति लुक् स्यात् । इहगो व हरणाभावादित्याश यतेने वहाव लेनसमा [हितहरदत्तेनेतिषाहु।) तन्न। युववहुत्वेव डाई त्यादौ मन्तरीत्यवसितदा जान्तं यदिति व्याख्यान स्पनिर्मूलत्वात्रन्तर्यदित्यादि ६ भाष्यंतु गोत्र हरत" नास्तीत्यभिसंधाय व्याख्यानान्तर संभवतीत्यभिप्राय कर। Dharmartha Trust J&K. Digitized by eGangotri
SR No.034463
Book TitleSiddhant Kaumudi Vyakhyan Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages507
LanguageSanskrit
ClassificationBook_Devnagari
File Size390 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy