SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ ISHNAमितिववनातनामनिवाSतरवस्त्रमा एतचितवंशोमान वंशवेतिहाधिवंशवितिमतेवोधमाउन्न्तवमा ध्यागोत्रा न्यस्त्रिया मितिवचनादपयोजनमिति।उन्नतदिशारिरात्वनिष्प्रयोजन-मित्याः वंश्यवाहास्त्रिया:पयोजनमितितत्रैवमतान्तरमाहदिनिमित्रस्यतिपूम्चा डावप्रतिवधायशित्त्वंसपयोजनमिति तथाात एवसत्रमाव्याविरोधा सातेश्चतिनिधापानिरितिवन्दयते।तथाहिमामोतोमेहादिनीमा नहिफाराटाहत्यानपत्यंस्त्रीफाराटाहतस्यापत्यम्।एघवालाविवाहस्तस्पा तातीद्वादशावरानद्वादशपरान्नात्युभयतहतियवसूत्रेजातानपंख स्यविवन्दितत्वावरात्र वलिपकृत स्वभाष्यादिकमेवायचपोत्रपट त्रिसंज्ञाविधीयतइतिनतस्यागोत्रसंज्ञानापियवसंशेतिकैयरहरदत्तो व्यावदोतवेदंवक्तव्यम्।पाशिगनीयेसोचंएंस्त्वविवाद तनवानाघः। Dharmartha Trust J&K. Digitized by eGangotri
SR No.034463
Book TitleSiddhant Kaumudi Vyakhyan Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages507
LanguageSanskrit
ClassificationBook_Devnagari
File Size390 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy