SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ ४ नारदोऽनवत्यधिज्ञानो व्राह्मीयोषनिरितिवसिध्यती ३ सिरखापवादा जानावेवेतिप्रकृतिप्रत्यय समुदायेन जातिचे हम्पनइत्यर्थः। त्तत्रियत्वविशिष्टेोपमिति भावान व्याक्तप्रत्ययस्त्वयन्य एवेन्याङ्ग बाह्म एकयो गर्दै ब्राह्म शो न स्यानितिप्रकृतिमान ह पूर्वइति निषिद्धान आयोग विभागेति वाहन इति । इहाय त्यइतिनसंबधानेत्याशयेनोदाहरनि बाही ह विरिति माह्मवखमित्याद्ययिबोध्या। जानाविनि। हमें इकन्यात्पते तच तदा। अप त्यइत्यादिना कुलात केवला कुलशब्दादशेषवहिताभ्याभ्यां वा न वाध्य तातद्विधावन्पन रस्पायहणादित्याशा मेनाह । कुलीनइति लिंगा दिति चन्पथायहरावते तिप्रतिषेधानदतेऽप्रसाद वयद ही व्यर्थस्यादितिभाका कुली ने नई कार दानइनिभावः। बऊ कुल्पइति विभाषा स्वयनि बच्प्रत्यये यदमित्यपूर्व प्रत्ययत्रयं भवत्येवेतिभा का व्यय अत्या तिपदिकसपत्र शब्दः । सयत्नी वसपत्नश्ती वार्थे चैवनिपाननादल प्रत्यय त्पत्याने नये नः सयात्राम चान्यहइ तिन व्यवस्कन स्ववातरपदत्वे सत्ये वावग्रहइनिननियमा कितवैदिक संप्रदाय एव तथा ३७१ भाष्येतुमजातावितिछत्वानेत्य ननुवर्त्य प्रसज्य प्रतिषेषउन्ती ॥६ पर Dharmartha Trust J&K. Digitized by eGangotri ३७१ 371
SR No.034463
Book TitleSiddhant Kaumudi Vyakhyan Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages507
LanguageSanskrit
ClassificationBook_Devnagari
File Size390 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy