SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ हवाम स्त्रीषु४ युव वरपे कत्वादेवएव प्रसार१ सि.र.स्व. एनेनश्र्वसामान्येऽभिधन्ति नेगोनादेवेत्यधिनियमो निरस्त गतस्मादिहपितरे वेतियज्ञो नाश्रियन ३६५ इत्यवधेयाननु गोत्राचे धून्यैवे निविपरीत नियमःकथने निचेतानव वयभावानात्रप्रत्ययस्त 365 एकीगोत्र इन्यने वारितानवशेषिकायाद्यो व्यावत्या राचा तिलिंगा राखि मांखितिखियामित्यस्ये कवा का नया स्त्री मिनेशन गोवादे वेति नार्थ युतिषुन्यमा लाइसे गावान चै को गोवइत्यनेन निम्माख्युवसंज्ञया गोत्रसंज्ञाया वाघा स्त्रियानयुवयत्पयर निवाक्य भेदेनाथ गोत्रप्रत्ययेनयुवत्यभिधानानायते तो संज्ञा नियेधपरत्वमे वे न्याशयेन व्याचष्टे नयुवसंज्ञेतियत्रेदमाकूतंत्र्य खियामितिसूत्र विभज्यते नीतिश देख रूपमनुवर्तनयरि भाषाचे पाय त्रयुवसंज्ञा विधानंतेत्रा खियामित्युपतिष्ठनइनिप्रतइन् । अधिकृनप्रातिपदिक विशेषशा मननदं न विधिरित्या हा दंतमिति घरं कि। विश्व श्रपत्येवैश्च दाशरथाय राम मिथिलापत्रवत स्पेदमिन्पायन्यन्यप्रकार क बोधविवत्तायात्विजेवा बाद्दा शिवा लोड नइतिधानौ के ३६५ सानश्वगोवलन्दूराः प्रत्येयोनस्यात्। वसेयागात्तु संज्ञायावाधात्त्र पत्यसामान्यनिमित्रः प्रत्ययः स्यात् । एवं गर्गस्यापत्यं हाधनस्पात तदभावे यज्ञ नात्यानां परत गार्गीगार्ग्यीय राीिति देवेन स्थाताम
SR No.034463
Book TitleSiddhant Kaumudi Vyakhyan Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages507
LanguageSanskrit
ClassificationBook_Devnagari
File Size390 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy