SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ 7:19 १ वस्तुतस्तु गोच संज्ञा तीर्थ एवापत्यशब्दमा तेज्ञेियः पौत्र प्रभूतिशब्दसामा नाधिकर राणात ए व व कार्यकाल तापाने के निइत्य चाप्यपत्यशब्दोऽपतन हेतु संतती भान्त एवेतिनकाप्प ग्रुप ज्योतियज्ञेत्वेकग्रहशांचिंत्यमित्यवोचामनस्मान्नियमार्थत्वंसपपादमेवेत्याशयेनाहानियमार्थमितिन तः प्राचामयीति मुख्य मते च सर्वाभ्यः प्रकृतिभ्यनियमे नयत्ययप्रसको गोत्रे वोध्येप्रथमैवप्रकृतिरप त्यप्रत्ययमुत्यादयनीतिनियमःस्पष्ट वैनिसर्वमन व मिनिदिनु गोत्राद्य मिश्र सन्यस्मि मुख्यमने भी चमादौ निवि वतिनेगोत्रप्रन्यांना वप्रत्ययोत्यनोपज्ञेय्छ्ष्टसिन था पिम्ल्यहन्य नंतर पु पिस्यादितिया तिकानिष्टप्राप्ताविदमयि नियमार्थमित्याशयेनाह । गोप्रत्ययाना देवैतनमूल ध्व कृत्यन्नरपुभ्य इनिशेषःपितु नव्या पिढरेवापत्यमितिय से ननु सर्वप्रन्यया नादित्यर्थइति व्याचरक शतत्रापंचमादोश निविवक्षितेतस्यवत्तीयप्रत्यनयन्यत्वादप्राप्ती विध्यर्थस्यास्यनियमार्थत्वा नवप्रत्ययानान्यय स्पड वरित्वाला न चाया विध्यर्थत्व नियमार्थत्वेनानुपय नेशन वा यांच्या ह मानाभावान्यदपि कैप्टेन युवसमुद्दा पेयुवशभाक्तमाश्रित्य गोत्रा दंगोत्रा युवप्रत्यय प्रसंगे गोत्रा देवेन्य वादिनदपि नाश्रयन्पत्वप्रकारक बोधानायतेः। प्रत्येक विवज्ञायो दोष नादवस्याच पुरमय माला Dharmartha Trust J&K. Digitized by eGangotri
SR No.034463
Book TitleSiddhant Kaumudi Vyakhyan Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages507
LanguageSanskrit
ClassificationBook_Devnagari
File Size390 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy