SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ सिस्म वमर्थतानेनौयगवइत्यादावयिसंज्ञासिधतिनघणा योजनादिकंशक्यतावछेदकिंवयन्यन्वमेवान्य .२६ थागोत्राधिकारस्थयजाघस्पैवगोत्रसंज्ञास्यादितिभावायत्तवमान यावबंगर्गस्पापिकंचित्प्रत्यय 2361-तिगर्गस्पैवसज्ञानिहत्यधमयपग्रहयांग शहादिनापत्यत्वप्रकारकोबाधाकिंगगवयकारकम्। जिनदेषनिहरदतादयायचकोमलतातन्त्रायत्ययवाच्यायत्यस्पेगोत्रसेनि निविरोधा स्लोर ननवलिंगतप्रथमाआयूप्रकरणानरोधाढौत्रयुवसंचारधारापाटेकर्जयपयुप्रकरणोयाठरावान चनेनद्रानाइत्यत्राजादीनामेनछनपरामशीयथास्थाननःपूर्वधामाभदित्यतदर्थपत्ययप्रकर रोनत्या निवाच्याप्रमादयस्वदाजाइत्पवलपवादिनिहरतादपावलतमनदाजाइल्प विकल्पजनयदशुद्धातत्तनियादजियादेठिशक्यवादिन्यवहेबाध्यनिनगगीय यशवस्पन गोत्रसंज्ञासत्याहितस्योगोत्राधुन्यावयामितिवचुनाइन्पेव प्रत्ययस्यारानवेवमयिश्री राम रस-पौत्रगर्गस्यार्नेनर नियानितिनवेन्मेवायस्पपौत्रादिनप्रन्येवतस्पगोत्रसंनिव्याख्यानात ३६१ Dharmartha Trust J&K. Digitized by eGangotri 43
SR No.034463
Book TitleSiddhant Kaumudi Vyakhyan Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages507
LanguageSanskrit
ClassificationBook_Devnagari
File Size390 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy