SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ अपत्यविशेषवाचिनीदेवदनादिशादित्यर्थी पथो ड वििितमानात्पत्यमोभवत्ये पत्यविशे समस्याकरितधलयारमानदेवदन्त्रिवारिकतत्यानातवाधास्पान्नाप ध्यकामा मसिनांन्पंपलत्याकाहायाग्राथम्यादिनिकितनेनियमानहाय्यंन्यस्यायितत्समयकवमिति धम्पवान कस्पविछकास्थाननिरसनार्थनदिन्याशयेनाहोत्रापरवाचकादिवाणान्या वाचकानलसमासमय यात्वाचवा वादवानदिनोनित्यवातानचनाहनस्ययातिलानंदभावेसोधिभविध्यतानिवाध्याअपवादेन क्याविन्द सतेजनसंगीनयवर्ननइतियारमध्यान्यववायहणेनज्ञापिनत्वाहित्याशंक्याहा अन्यानरस्यांग्रहा माश्रीयते रितिाजातिवादनि गोत्रचचरसोरित्यनेनेनिशेषायाचावसानन्योन्जीनियक्तंनद्याख्या नविग्रहवाठिाणजित्यनेनैत्यतीतत्यामादिवमितिनव्यााननाअननरायत्यप्रत्ययांनस्यागोयत्वाद। कयापेन्द गोत्राघन्यख्यिामितिसचखभाव्यानरोधेनगोत्रंचचोरित्यंत्रलंबिमगोजस्पैवग्रहरागोन्सा परमानुटि: मानयत तिउत्सायनोवारिप्रवाहानिहरोझर इत्यमरतातस्पवायत्पनमागतगांगेयाभामंडनिवदिल्याङ मातथा वैपया अपपयोत्रा नव्यपग्रहांव्यर्थयात्रादेयत्यत्वाव्यभिचारादित्याशक्याहाप्रपन्यत्वेनाविवक्षित मिनिविकी वनयामवययाव्या पत्वपकारकवाधविवायामक येसासल नरयावादशनामवनत्वनावेवसायासनामाभूत सोचिपाथम्पात्पथमादित्यनायकस्पार।२४ प्राचोक्तस्यभाष्यसंमतेरमा-नाडीडीयो वरेस्मेवानिश Dharmartha Trust J&K. Digitized by eGangotri
SR No.034463
Book TitleSiddhant Kaumudi Vyakhyan Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages507
LanguageSanskrit
ClassificationBook_Devnagari
File Size390 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy