SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ नीचार्यसनहायामिन्समासादातदावा यामधीउभयपकायागीनरकातमित्य अवकैयमापरस्पशदस्यमार्थस्तस्यामिधानंशानरेगायत्रसात्तिरित्या यथाराजपुरुषइसवराज शनवाक्याव स्थायामनुन्तःपुरुषार्थीभिधीयतहतियारयदातत्तूपकुम्भमधीमपालीत्पादाक्या प्तमित्यतएवंव्यारयायते समासानामावेपथानाविन्यादोसावकाशचानस्माईद्वान्पागेवैकशेषरतिसिई॥ ॥इनिश्रीमद याकरण सिद्धोतरनाकरेएकशेष सर्वसमासशेषनयाग्रासंगिकमाहाकाइनेनिसपंचनयनियर्चना -निरनिएवीचार्यनिहाय्याश्रीयनइतिभावातलेलगामाहापानि परस्पप्रधानस्यार्थस्पाभिधानम् पसर्जनार्थ प्रतिपादकपदंयस्मिन्समासादौतदितियाधिकरणायदोबबाहिरजह स्वार्थीयोपविशष्टो थाभिधीयतेनेनसमाघान्मकसमुदायेनेतिनहत्स्वार्थीयामर्थ उभयत्रकसोमराजयुरुषीपग वइत्यादीकाल्पनिकाथवत्वमादापनलोयादिकार्यनिर्वाचनमावयवंशकित्पागेनरकल्पनचमाना भावासमामाघवयवान प्रत्येकशक्तिसद्भावमामाभावासनहिलौकिकवाटितमेवरूपंतहीतमिन्य नियामकमसिानदेवेदमिनियमित वेतिचेन्नासारंपादायेन्डयपत्नीनिहितषशांसाहूश्यधभश देकदेशस्थास्तीनित्वाधाविनाकोन्पस्तस्यायशनयनरमंगाकमीशनचकल्पितार्थमादायविशषयान्वयः शक्याशाखवैमर्थयरिहार्थमेवनाह कल्पनांगीकारेशादोषत्वान्नानचावयवप्रतिमविडयौयिसमुदायार्थ प्र Dharmartha Trust J&K. Digitized by eGangotri
SR No.034463
Book TitleSiddhant Kaumudi Vyakhyan Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages507
LanguageSanskrit
ClassificationBook_Devnagari
File Size390 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy