SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ सार तम 34 सिख थारनेनस्वारभवेतन्नसियेदिनिकौस्तभोक्रनिरस्ताप्रमातापमेयसंशयेत्यादिप्रयोगकनिषेधस्पानिन्य 38वान्मधमपरलोपिसमाश्रयगाहासाधरित्यवधेयात्यदादिनात्यदादीनांशेषसंहविवक्षियायियुमा अन्नपचनपुंसकतहशेनलिंगक्वनानिभवेतीतिवाचा मित्यर्थः सन्निधानात्पदादीन्येवाअस्पापवादमाहा - अहनिाइंछादिविशेषगानीवर्किनक्तिविशेष्यनिधनवापर्थातच्चेतिनायियल्पईसिविनिअवि व्यलीबिड़ीयाल्पावितिधनयसकमिनिस्त तएकशेषायाम्पंयागावंत्रमाइनिासीत्वाभिव्यक्त ये विन्याधुनगौरापाईमाइतिस्वालंगावप्रयोगाएतोगावावितिाएकशेषस्या नकाश्रपत्वादेवानकरित्र हैंसिद्धेबदनामेवसमंदायविवतीर्थसंघग्रहगभितिभावाएकशेषकनेनिविभत्युत्पत्पनयाचना नरंगचादैनिभावठाददायवादएकशषडफदोषस्तनार्किकीयाग्निमादायबाध्यादंदानेनिएतेनलाई हानामेकशेषइतिश्रमीनिरमानवनथैवकिलस्पात्फलेविशेषाभावादितिवाच्यमित्याहानेनेनियथा राम नावितिइनोसर्वनामखानइनिलिंगात्समासातवारयोउप्रतिपनिगौरवंदोपानरानिवारगोपथाविभाषेनि २४१ Dharmartha Trust J&K. Digitized by eGangotri
SR No.034463
Book TitleSiddhant Kaumudi Vyakhyan Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages507
LanguageSanskrit
ClassificationBook_Devnagari
File Size390 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy