SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ निनव्याक्तिरयासेत्या स्तांनावृता संदेहाइनाइहारो पिनसंदेहाः सिद्धांनाइतिनार्थ न हिवैयाकर हास्यसंदेहन्यधनश्यति। किंतु संदेहात्पना भावइत्येवार्थस्तथाचाव्ययाभावेप्राने माष्पप्रयोगात्र पुरुषो भवतीतिभावः । स्यादेतता व्यूयादाश्यइत्यत्र विहित विशे षाश्रय साहूं दोन रविभक्ते ४त्वा श्रातथालु को प्रसंशाद्व्ययीभावागी कारेपि नृत्य भावान चुना व्ययीभावादिन्यम्प्रसंगात स्प लुड़िये धसंनियोगशिष्टदानमेवान्व्योक्तु विहितविशेषणत्व स्पप्राव ताना स्वरादिपव्ययी भावश्चेति पाठातून विधिनादोष व्याच्चाप्रयोगादिति यत्तु पदाऽभाव सामान्येन वर्तते तदाव्यपी भावःप्रभाव विशेषविव सामान एवान स्पुनर्यत्वाभावेन व्यदार्थ प्राधान्यासंभावादि निकेचित दसरा सहित मित्यत्राप्यभाव विशेष तत्पुरुषायत्तेः। प्रतियोग्पनालिंगितामा प्रतीने काव्यदर्शनाला तत्सत्ये या पाभावाध्यायमिनिभवक्तुन रुषोदाहरणा। संग्तेश्वतिडि यनित्तरपदपरवाभावादप्राप्ने वचन पचसीति कुत्सितयचसीत्यर्थः । कुत्सा घोन नायज्ञा २ सन्देहे प्रागभावइत्यर्थई तिकेषटः । तद्री त्यातुना व्ययीभावप्रसनिः २४ Dharmartha Trust J&K. Digitized by eGangotri
SR No.034463
Book TitleSiddhant Kaumudi Vyakhyan Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages507
LanguageSanskrit
ClassificationBook_Devnagari
File Size390 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy