SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ बेनिर्वपदार्थप्रधानो यमित्याहुः । तश्चित्यम् । तस्सलिङ संख्यानन्चित वेसमा सेपितथा चाप तरनेन विशेषविहितायाः९ सि.नं. खन्वम्पबङ्गत्वाद्रवचनं नानुपयन्त्राश्रन्येतु तत्सादृश्यमभाव‍ दन्यन्वनदल्पना प्राशस्यवि 367 ३०७ रोषश्वनञथाः षट् कीर्तिता इल्फ का बाह्मणः पाने व अनुदरा कन्या यशवध १ पिचैवम मइत्फ दाह त्योक्त लिंगेनानस्मा यित्यादि साध्य तिनचैव मनेन द्वारााइत्यादी बहुब्रीहाव पिसव भवसि हवा नाम कार्यसंग । ज्ञायु कस्यतत्परुष मात्र विषय कन्या एकत्र दे। रिति सुत्रेऽनसमासग्रहणात मीत्यादी अनेकमन्पयदार्थइत्यनेकवचन न त्वे भावनाधित्वाऽमझिकमित्यादौन पुरुषस्वायते न रुष व्यवस्थाचोऽभाववलक्षक व मंगीकृत्पतनि एलिंग योगी का रेप व महि मतइत्यादा हैमनादिगत लि नस्यात्। गसंख्याय संगा चानचपरवल्लिंग मित्यत्रतत्पुरुष ग्रहास्याप्रन्पो यानाचिस्ता लिंगान दुप्पभव देशेषिवचना निदेशाभावात् नच हत्तीव शिकवच नातए वैवमितव्यं हेमंत स्पय लिंगवच सीत्पादन चल समासस्यापिप्राप्नोतीतिभाष्यविरोधानामाचमाना भावान्सर्वदामति पत्र नियमेमा राम दस्मद्भिन्नैल न्दाराणात या नाभावादेकवचनी तस्यापि साधुन्दासं गाच्च एनेनपूर्व पदार्थ प्राधान्यमायसमर्थ पितुं शकयत ३०१ यिका भवन कियेतिवोध ३शनेति सदत्वं भवेसी इति उक्तम् । तदपिन / त्वद्रव निमद्भवतीत्यादी अन्तर्णिमध्यमाद्याप से त्यादिकं न स्यादित्याद्यपिन्दरवज्याया नितिध्येयम & Digited by Sangoin
SR No.034463
Book TitleSiddhant Kaumudi Vyakhyan Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages507
LanguageSanskrit
ClassificationBook_Devnagari
File Size390 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy