SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ मन्दनियामनुग्रहाय यथाश्रुतार्थतार्किक मतं वालुस्टत्य प छते । वद्भावपूर्वनिपातयों सिइये हिनथेोक्तमितिस्वोपरंभ कोपन्यसनं निरस्त उक्तरीत्या के परस्प स्वयो जन्वात्यय्यकाथीभावसत्वादेवेत्यादि तदपिना परस्पर संबंधाभावादित्युक्ति विरोधात त्सत्वेऽप्राप्रैविध्यर्थथ मिदमित्यस्यासन्वान का सर्वसंज्ञा प्रसंगाधार्निके नित्ययह सामर्थ्याच्तस्मा लि विरोधात्सं दर्भविरो धान व्यक्त वन्याशयेन त्ववि वचन माहा इंह नापुप्रियः । इद्वाच्चुदषहीनेति नित्यष्टच पतु दशमाध् होटहड्थे तर यित्वाने तिरा वासमा सातफलकं नवाबी हिरिति सर्वयज्ञ मिनिमीमांसकाः। तन्नोत्तरपदपरत्वप्रयुक्त इ स्पबहुव्रीहिमनरेगानुपपतेः पूर्वयज्ञस्याक्तिसंभव वात/स्वरे विशेषस्य स्यत्वात्स को चे मानाभावाचा दि। समाहारइति । भावे घञ्न् । ननु कर्म शिपंचगवमित्यत्रसमा डिपमा बनेकवचना रुवयोरिनिनित्तत्पुरुष ग्रह सामनुवादइत्यायास्ता इद्दा दाहरराति चाच यच प्रिये अस्यवा उघदप्रियः। छत्रेोपानहा६ Dharmartha Trust J&K. Digitized by eGangotri
SR No.034463
Book TitleSiddhant Kaumudi Vyakhyan Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages507
LanguageSanskrit
ClassificationBook_Devnagari
File Size390 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy