SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ सिर-स्वध्यर्थन्चानुप्रयतेशडिति स्वश्चेत्यादसंज्ञाभावा भावयोः प्रसिद्दन रत्वाच्चानचज्ञह स्वार्थायामानर्थक्य ३०१ स्वार्थकत्वात् मिवेतिवाच्या भूतपूर्वगन्याऽर्थवत्वाययत्तेः न हिसि इतिप्रक्रिया वा वाघटितानामर्थ क्ता हित स्फो रिकप्रपंच काल्पनिक्ार्थ वर्तती तिचे इतैवंप्रकृतेपितं । त्रिचतुरो) मु स्त्रियांगो खियो रित्या दो सूत्र छन्ः पूर्वपूर्वपदार्थप्राधान्यमित्यादी भाव्यतश्चव्यवहार स्पेत्थ मैक्स (मर्थनीयत्वाचाजहत्स्वार्थटत्तिसच कपरस्परसंबंधाभावादितित्वा क्तिविरोधाच्च तिष्ठतु सकिपि बित्व मित्पचयरस्यरा संबधैय्या नर्थ क्या दर्शनात्स्वापत्तेश ह प्रयोगइति न्यायविरोधा ज्ञान चैव चित्रजि 25 रित्यादौ पूर्वपदस्यापि वा वायति ॥ यक्ष्यहराास्य नियमार्थत्वानि चैवं बहुजीहै। दिकसंख्या व्यतिरिक्तस्थलेपि विशेषणविशेष्य पुरुषत्वस्यादित्याश का बहुलग्रहणानिति समर्थ स्त्र शेषेभापक्रमसंगन मिति वाच्यां दिवसंख्येसे ज्ञायामित्यस्य नियमार्थत्वात्वा स्व राम ताप येडि । एजेन खादिरेतर शम्प मित्पत्रकर्मधारयन्नरप दोबडी हिरिनि समर्थस्त्र के यूटयैकंसंग २०१ वस्तुतस्त्वनश्वनियमात्पखगवयनइत्यादावप्रात्तरपद नतूत्तरपदग्रहणस्येति स्वीकृत्य २ Dharmartha Trust J&K. Digitized by eGangotri
SR No.034463
Book TitleSiddhant Kaumudi Vyakhyan Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages507
LanguageSanskrit
ClassificationBook_Devnagari
File Size390 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy