________________
भावदेवभवदेवसानत्कुमारस्वर्गगमनवर्णनम्
उच्चैःस्थाने निवेश्याशु नमस्कृत्य पुनः पुनः । शरण्ये शरणे तत्रोपविष्टो गुरुसंनिधौ ॥ १४० ॥ योगिना भ्रातृमन्येन धर्मवृद्धयादिदानतः । संभावितः पुनः प्राह भवदेव इतरितः ॥ १४१ ॥ विद्यते कुशलं भ्रातः संयमे तपसां चये । एकाग्रचिंतने ध्याने ज्ञाने स्वात्मसमुद्भवे ।। १४२ ॥ मुनिः प्राह महाप्राज्ञः साचैव भ्रातरं प्रति । समाधानपरा वत्स प्रष्टुकामा वयं त्विदम् ।। १४३ ॥ किमेतस्मिन् गृहे भावि भूतं वा वर्ततेऽधुना । दृश्यते मंडपारंभी भ्रातस्त्वद्वतौ यतः ॥ १४४ ॥ यत्तवालंकृतं सौम्यं वपुः परमसुन्दरम् । करे कंकणमेतत्ते दृश्यते चोत्सवावहम् || १४५ ॥ - आकण्येदं गुरोर्वाक्यं भवदेवी नताननः । ईषत्स्मितं स्खलद्वाचमुवाच वीडया युतः ।। १४६ ॥ स्वामिन्नत्र वसद्विशे नाम्ना दुर्मर्षणः स्मृतः । नागदेवी च भार्यास्य कुलशीलगुणांकिता ।। १४७ ॥ तयोर्नागवसुपुत्री महाद्य विवाहिता । आज्ञामादाय बंधूनां वेदवाक्यसमक्षकम् ।। १४८ ॥ मुनिः प्राह ततः श्रुत्वा युक्तिसंगर्भितां गिरम् । भ्रातर्धर्माज्जगत्यस्मिन् दुर्लभं न किमप्यहो ।। १४९ ॥ धर्मदैन्द्रं पदं नृणां सर्वसंपत्समन्वितम् । चक्रित्वं वार्द्धचक्रित्वं नृपत्वं च विशेषतः ।। १५० ॥
१ शरणे साधुः शरण्यस्तस्मिन् । २ गृहे ।
६५