________________
श्रेणिकमहाराजसमवसरणगमनवर्णनम्
मंदगंधवहा धृताः शालिवप्राः फलानताः । कृतसंराविणो यत्र छोत्कुर्वतीय पक्षिणः ॥ १९६॥ यत्र पुंड्रेक्षुचाटेषु यत्र चीत्कारहारिषु । पिचंति पथिकाः स्वैरं रसं सुरसमैक्षवम् ।। १९७ ॥ यत्र कूपतटाकाद्याः कामं संति जलाशयाः। तथापि जनतातापं हरति रसवत्तया ॥१९८ ॥ जनतापच्छिदो यत्र वाप्यः स्वच्छांबुसंभृताः । भांति तीरतरुच्छाया निरुद्धोष्णा बहुप्रपाः ॥ १९९ ।। विपंका ग्राहेवंत्यश्च स्वच्छाः कुटिलवृत्तयः। अलंध्याः सर्वभोग्याश्च विचित्रा यत्र निन्नगाः ।। २००॥ सरसां तीरेषु देशेषु रुतं हंसा विकुर्वते । यत्र कंठविलालनमृणालशकलाकुलाः ।। २०१॥ वनेषु वनमातंगा मदामालितलोचनाः। भ्रमंत्यविरतं यस्मिन्नाहातुमिव दिग्गजान् । २०२॥ यत्र शृंगाग्रसंलग्नकदमा दुर्दमा भृशम् । उत्खनंति वृषा दृष्ट्वा स्थलेषु स्थलपद्मिनीम् ॥ २०३ ॥ स्वर्गावाससमाः पुर्यो निगमाः कुरुसंनिभाः। विमानस्पर्खिनो गेहाः प्रजा यत्र सुरोपमाः ।। २०४॥ यत्र भंगस्तरंगेषु गजेषु मदविक्रिया। दंडपारुष्यमब्जेषु सरःसु जलसंग्रहः ।। २०५।। गवां गणा यथाकालमाप्तगभोः कृतस्वनाः। पोषयंति पयोभिः स्वर्जनं यत्र घनैः समाः॥२०६॥ १ मच्छाः । २ शब्दं ।