________________
कथामुखवर्णनम्
जन्माभिषेकमादाय जिनाचादिमहोत्सवे । गंधादैरिव राजतं शैलमूर्ध्नि यथामरैः ॥ ५१ ॥ कालिंदी सरिदभांसि नेतुं संबद्धपंक्तिभिः । नाकिनाथैरिवाहूतं कैश्चिच्छांतिककर्मणि ॥ ५२ ॥ जयनादमहाघोषैरित्यादिस्तुतिभिः सदा । श्रयमाणं महाभागैः श्रावकैर्यतिभिः समम् ।। ५३ । कैश्चिद्गच्छद्भिरात्मानमुपादेयमतः परम् । हेयं सर्वमहारूढं धर्मध्यानावलंविभिः ॥ ५४ ॥ इत्यादिभिर्विशेषैश्च ज्ञातुमक्षमकैर्मया । सर्वैरशेषतः पूर्ण निरवशेषतया दधे ।। ५५ ।। (कुलकम् ) तत्र (?) टक्कुरसंज्ञकश्च अरजानीपुत्र इत्याख्यया कृष्णामंगलचौधरीति विदितः क्षात्रः स्ववंश्या (शा) धिपः । श्रीमत्साहिजलालदीननिकटः सर्वाधिकारक्षमः
सार्वः सर्वमयः प्रतापनिकरः श्रीमान् सदास्ते ध्रुवम् ॥ ५६ ॥ येनाकारि महारिमानदमनं वित्तं बृहच्चार्जितम् कालिंदीसरिदंबुभिः सविधिना स्नात्वाथ विश्रांतिके । तामारुह्य तुलामतुल्यमहिमां सौवर्ण्यशाभामयीमैन्द्रश्रीपदमात्मसात्कृतवता संराजितं भूतले ।। ५७ ।। तस्याग्रे गढमल्लसाहुमहती साधुक्तिरन्वर्थतो यस्मात्स्वामिपरं बलेशमपि तं गृह्णाति न काप्ययम् । श्रीमद्वैष्णवधर्मकर्मनिरतो गंगादितीर्थे रतः श्रीमानेष परोपकारकरणे लभ्याच्छ्रियं शाश्वतीम् ॥ ५८ ॥
१ कलिंदादौ भवा कालिंदी यमुना २ गृहणीयम् ।