________________
२४८
अध्यात्मकमलमार्तण्डे
सूक्ष्मत्वात्तं हि गौणं' यतिवरवृषभाः स्याद्विधायेत्युशंति तच्चारित्रं विरागं यदि खलु विगलेत्सोऽपि साक्षाद्विरागम् ॥१४॥
। इति श्रीमदध्यात्मकमलमार्तण्डाभिधाने शास्त्रे मोक्षमोक्षमार्गलक्षण
प्रतिपादकः प्रथमः परिच्छेदः।
१ अप्रधानम् । २ यतिवराणां मध्ये वृषभाः श्रेष्ठाः । ३ कथयन्ति । ४ सोऽपि बुद्धिजनितो रागः । ५ साक्षात् वीतरागं चारित्रम् ।