________________
जम्बूस्वामिचरिते
पूजयित्वाथ सामग्या तुष्टुवुः प्रभुमादरात् । गद्यपद्यादिसद्वृत्तैरनौपम्यैः सुरेश्वराः ॥ ११६ ॥ जय प्रचंडकंदर्पदर्पसापह प्रभो। जय केवलमार्तड प्रकाशितजगत्त्रय ॥ ११७ ॥ स्तुत्वेति बहुधा स्तोत्रैः प्रात्यकेवलिनं जिनम् । ययुर्देवा निजं धाम मन्यमानाः कृतार्थताम् ॥ ११८ ।। विजहर्ष ततो भूमौ श्रितो गंधकुटी जिनः । मगधादिमहादेशमथुरादिपुरीस्तथा ॥११९ ॥ कुर्वन् धर्मोपदेशंस केवलज्ञानलोचनः । वर्षाष्टादशपर्यतं स्थितस्तत्र जिनाधिपः ॥ १२० ॥ ततो जगाम निर्वाणं केवली विपुलाचलात् । कर्माष्टकविनिर्मुक्तः शाश्वतानंतसौख्यभाक् ॥ १२१ ॥ ततोऽनंतरमेवासावर्हद्दासो मुनीश्वरः । अंते सल्लेखनां कृत्वा षष्ठेऽभूदिवि देवराट् ॥ १२२ ॥ नाम्ना जिनमती सापि कृत्वा सल्लेखनां शुभाम् । ब्रह्मोत्तरे सुरेन्द्रोऽभूच्छित्वा योषित्कुलिंगकं ॥ १२३ ॥ ततो वध्वश्चतरस्ता वासुपूज्यजिनालये । मृत्वा चंपापुरे तत्र देवीजाता महर्द्धिकाः॥१२४ ॥ अथ विद्युच्चरो नाम्ना पर्यटन्निह सन्मुनिः। एकादशांगविद्यायामधीती विदधत्तपः ।। १२५ ॥ अथान्येयुः स निःसंगो मुनिपंचशतैर्वृतः।। मथुरायां महोद्यानप्रदेशेष्वगमन्मुदा ॥ १२६ ॥