________________
नमः श्रीवीतरागाय
पण्डितराजमल्लविरचितं
जम्बूस्वामिचरितम्
उद्दीपी (प्ती ?) कृतपरमानंदाद्यात्मचतुष्टयं च बुधाः । निगदति यस्य गर्भाद्युत्सवमिह तं स्तुवे वीरेम् ॥ १ ॥ बहिरंतरंगमंग संगच्छद्भिः स्वभावपर्यायैः । परिणममानः शुद्धः सिद्धसमूहोऽपि वो श्रियं दिशतु ॥ २ ॥ चरित्रमोहारिविनिर्जयाद्यतिर्विरज्य शय्याशयनाशनादपि । व्रतं तपःशीलगुणांव धारयंत्रयीव जीयाद्यदि वा मुनित्रयी ॥३॥ रवेः करालीव विधुन्वती तमो यदांतरं स्यात्पदवादिभारती । पदार्थसार्थी पदवीं ददर्श या मनोम्बुजे मे पदमातनोतु सा ||४|| अथास्ति दिल्लीपतिरद्भुतोदयो दयान्वितो बब्बरनंदनंदनः । अकव्वरः श्रीपदशोभितोऽभितो न केवलं नामतयार्थतोऽपि यः ५ अस्ति स्म चाद्यापि विभाति जातिः परा चगत्ताभिधया पृथिव्याम् परंपराभूरिव भूपतीनां महान्वयानामपि माननीया ॥ ६ ॥
१ ज्ञानानन्दात्मानं नमामि तीर्थंकर महावीरम् ।
यश्चिति विश्वमशेषं व्यदीपि नक्षत्रमेकमिव नभसि ॥ लाटीसंहितायाम् १-२ |
२ त्रयीं नमस्यां जिनलिङ्गधारिणां सतां मुनीनामुभयोपयोगिनाम् ।
पदत्रयं धारयतां विशेषसात् पदं मुनेरद्विनयादिहार्थतः ॥ लाटीसंहितायाम् १-४ |