________________
जम्बूस्वामिश्रेणिकमहाराजराजगृहप्रवेशवर्णनम् १५१
अपि च कोमलालापैः सूक्तिसंदर्भगर्भितैः । खगं संतोषयामास कुमारो मारगौरवः ॥ ९७ ॥ जयपराजयौ स्यातां कुर्वतां युद्धमाहवे । विषादं खग मा कार्षीर्धर्मः पुंसां निसर्गतः ॥ ९८ ॥ गच्छ गच्छ यथास्थानं स्वसद्मन्यपि निर्भयात् । वेष्टितथ परीवारैः स्वीयैः स्वीयसुखाप्तये ॥ ९९ ॥ अवादीद्रत्नचूलोऽपि कुमारं प्रति मार्दवात् । स्वामिन् गत्वा त्वया सार्धं द्रष्टुमिच्छामि श्रेणिकम् ॥ १०० ॥ स्थित्वा तत्र कुमारेण केषुचिद्वासरेषु च । ततो विमानमारुह्य प्रस्थितः श्रेणिकं प्रति ॥ १०१ ॥ प्रतस्थेऽस्मिन् मृगांकोऽपि प्रतस्थे सकलत्रकः । आदायोद्वाहितुं कन्यां तां विशालवतीं सतीम् ॥ १०२ ॥ तयोः सार्धं समादाय रत्नचूलोऽपि भक्तिमान् । चलति स्म विमानैः स्वैरमा पंचशतैः शुभैः ॥ १०३ ॥ खगो गगनगत्याख्यो मुदा निर्भरमानसः । अन्वगात्स कुमारं तं स्वविमानमधिष्ठितः ॥ १०४ ॥ अलंचक्रुर्दिशां चक्रं विमानैर्व्योमगा इमे । किमेतदिति भूपालैराकुलं वीक्षितं जवात् ॥ १०५ ॥ ते सर्वे सकुमाराश्च संसेदुः कुरलाचलम् । यत्रास्ति श्रेणिको भूपो राजमंडलमंडितः ।। १०६ ॥ अथोत्तीर्य विमानानि स्थापयित्वा नभोङ्गणे । आनताः श्रेणिकं सर्वे ते मृगांकादयः खगाः ।। १०७ ॥
१ प्रापुः ।