________________
{ 62
[अंतगडदसासूत्र बिठाकर इस प्रकार बोले- “हे देवानुप्रिय! तुम मेरे सहोदर छोटे भाई हो, इसलिये मेरा तुमसे कहना है कि इस समय भगवान अरिष्टनेमि के पास मुंडित होकर यावत् दीक्षा ग्रहण मत करो।
___मैं तुमको द्वारिका नगरी में बहुत बड़े समारोह के साथ राज्याभिषेक से अभिषिक्त करूँगा।” तब गजसुकुमाल कुमार कृष्ण वासुदेव द्वारा ऐसे कहे जाने पर मौन रहे। सूत्र 19 मूल- तए णं से गयसुकुमाले कुमारे कण्हं वासुदेवं अम्मापियरो य दोच्चंपि
तच्चं पि एवं वयासीएवं खलु देवाणुप्पिया! माणुस्सया कामा असुइ, असासया, वंतासवा जाव विप्पजहियव्वा भविस्संति। तं इच्छामि णं देवाणुप्पिया ! तुब्भेहिं अब्भणुण्णाए समाणे अरहओ अरिट्ठणेमिस्स अंतिए जाव पव्वइत्तए। तए णं तं गयसुकुमालं कुमारं कण्हे वासुदेवे अम्मापियरो य जाहे नो संचाएइ बहुयाहिं अणुलोमाहिं जाव आघवित्तए । ताहे अकामा चेव एवं वयासी-तं इच्छामो णं ते जाया ! एगदिवसमवि रज्जसिरिं पासित्तए। णिक्खमणं, जहा महब्बलस्स जाव तमाणाए तहा जाव संजमित्तए । तए णं से गयसुकुमाले अणगारे जाए इरियासमिए जाव
गुत्तबंभयारी। संस्कृत छाया- ततः खलु स: गजसुकुमाल: कुमार: कृष्णं वासुदेवं अम्बापितरौ च द्वितीयमपि
तृतीयमपि एवमवादीत्एवं खलु देवानुप्रिया:! मानुष्यका: कामा: अशुचयः, अशाश्वता: वान्तास्रवाः यावत् विप्रहातव्याः भविष्यन्ति। तत् इच्छामि खलु देवानुप्रिया: ! युष्माभिः अभ्यनुज्ञातः सन् अर्हतः अरिष्टनेमे: अन्तिके यावत् प्रव्रजितुम्। ततः खलु तं गजसुकुमालं कुमारं कृष्ण: वासुदेव: अम्बापितरौ च यदा न शक्नुवन्ति बहुकाभि: अनुलोमाभि: यावत् आख्यापयितुम् । तदा अकामा एव एवमवदन्