________________
तृतीय वर्ग - आठवाँ अध्ययन ]
संस्कृत छाया
=
55}
सुकुमाला। तस्स णं सोमिलस्स माहणस्स धूया सोमसिरीए अत्तया सोमा नामं दारिया होत्था, सुकुमाला जाव सुरूवा । रूवेणं जाव लावण्णेणं उक्किट्ठा, उक्किदुसरीरा यावि होत्था ।
तत: खलु सा देवकी देवी नवानां मासानां जपाकुसुम-रक्तबंधु-जीव-लाक्षारससरसपारिजातकतरुणदिवाकर समप्रभं, सर्वनयनकान्तं सुकुमारं यावत् सुरूपं गजतालुसमानं दारकं प्रजनितवती । जन्म यथा मेघकुमारः । यावत् यस्मात् (कारणात् जातः) अस्माकम् अयम् दारकः गजतालुसमान: तद्भवतु खलु आवयोः एतस्य दारकस्य नामधेयम् गजसुकुमालः ततः खलु तस्य दारकस्य अम्बापितरौ नाम अकुरुताम् गजसुकुमालः इति, शेषं यथा मेघकुमारः यावत् भोगसमर्थश्चापि अभवत् । तत्र खलु द्वारावत्यां नगर्यां सोमिलो नाम ब्राह्मणः परिवसति, आढ्यः (समृद्धः) ऋग्वेदं यावत् सुपरिनिष्ठितः, चाप्यभवत् । तस्य सोमिलस्य ब्राह्मणस्य सोमश्रीर्नाम्नी ब्राह्मणी अभवत् । सुकोमला । तस्य खलु सोमिलस्य ब्राह्मणस्य दुहिता सोमश्रियः ब्राह्मण्याः आत्मजा सोमा नाम्नी दारिका अभवत्, सुकुमारा यावत् सुरूपा । रूपेण यावत् लावण्येन उत्कृष्टा, उत्कृष्टशरीरा चापि अभवत् ।
अन्वयार्थ - तए णं सा देवई देवी | = तदनन्तर उस देवकी देवी ने, नवण्हं मासाणं जासुमणा = नवमास के बाद जपा कुसुम, रत्तबंधु - जीवय - लक्खरस = रक्तबंधु जीवक लाक्षारस, सरसपारिजातकतरुणदिवायर = सरसपारिजात तथा तरुण सूर्य, समप्पभं, सव्वनयणकंतं सुकुमालं जाव सुरूवं = के समान कान्ति वाले, सभी के नयनों को अच्छा लगने वाले, सुकुमाल = यावत् सुरूप, गयतालुयसमाणं दारयं पयाया = गजतालु के समान सुकोमल पुत्र को जन्म दिया, जम्मं णं जहा मेहकुमारे = उसका जन्म मेघकुमार की तरह समझें । जाव जम्हाणं अम्हं इमे दारए = माता-पिता ने सोचा कि यह हमारा, गयतालुसमाणे तं होउ णं = जन्मित बालक गजतालु के समान सुकोमल है। अम्हं एयस्स दारयस्स = इस कारण हमारे इस पुत्र का, नामधेज्जे गयसुकुमाले = नाम गजसुकुमाल होवे । तए णं तस्स दारगस्स = इसके बाद उस बालक के, अम्मापियरो नामं करेइ = माता-पिता ने उसका नामकरण, गयसुकुमाले त्ति, गजसुकुमाल किया, सेसं जहा मेहे जाव = शेष मेघकुमार के समान समझना, जाए यावि होत्था अलं भोगसमत्थे = तदनुसार गजसुकुमाल भी भोग भोगने में समर्थ हो गया । तत्थणं बारवईए नयरीए = उस द्वारावती नगरी में, सोमिले नामं माहणे परिवसइ = सोमिल नामक ब्राह्मण रहता था, अड्डे = जो कि धनाढ्य था तथा, रिउव्वेय जाव सुपरिनिट्ठिए यावि होत्था = ऋग्वेद आदि शास्त्रों में पूर्ण निष्णात था ।