________________
तृतीय वर्ग - आठवाँ अध्ययन ]
49 }
णं अम्मो ! तुब्भे ममं पासित्ता हट्ठजाव, भवह, किं नो अम्मो! अज्ज तुब्भे ओहय जाव झियायह। तए णं सा देवई देवी कण्हं वासुदेवं एवं वयासी-एवं खलु अहं पुत्ता! सरिसए जाव समाणे सत्तपुत्ते पयाया। नो चेव णं मए एगस्स वि बालत्तणे अणुभूए। तुम पि य णं पुत्ता ! ममं छह-छह मासाणं अंतियं पायवंदए हव्वमागच्छसि, तं धण्णाओ
णं ताओ अम्मयाओ जाव झियामि। संस्कृत छाया- तत: खलु स: कृष्णवासुदेव: स्नात: यावत् विभूषितः देवक्या: देव्या: पादवंदनार्थं
शीघ्रमागच्छति । ततः खलु स: कृष्णवासुदेव: देवकी देवीं पश्यति, दृष्ट्वा देवक्या: देव्याः पादग्रहणं करोति, (चरणवंदनं) कृत्वा देवकी देवी एवमवदत् अन्यदा खलु अम्ब ! त्वं मां दृष्ट्वा हृष्टा यावत् भवसि, किं खलु अम्ब ! अद्य त्वं अवहता यावत् ध्यायसि । ततः खलु सा देवकी देवी कृष्णं वासुदेवं एवम् अवदत्एवं खलु अहं पुत्र ! सदृशकान् यावत् समानान् सप्त पुत्रान् प्रजाता। न चैव खलु मया एकस्य अपि बालत्वम् अनुभूतम् । हे पुत्र ! त्वमपि च खलु षण्णां षण्णां मासानां मम अन्तिके पादवन्दनार्थं शीघ्रमागच्छसि, तत् धन्याः खलु ता: अम्बा:
यावत् ध्यायामि। अन्वयार्थ-तए णं से कण्हे वासदेवे बहाए = तदनन्तर वह कृष्ण वासुदेव स्नान, जाव विभसिए देवईए = किये हुए यावत् विभूषित हुए महारानी देवकी, देवीए पायवंदए हव्वमागच्छइ = देवी के चरण वन्दनार्थ शीघ्रता से आये, तए णं से कण्हे वासुदेवे = तब उस कृष्ण वासुदेव ने, देवई देवीं पासइ = देवकी देवी के दर्शन किये । पासित्ता देवईए देवीए पायग्गहणं करेड = चरण वन्दना की। करित्ता देवई देविं एवं वयासी- = वन्दना करके देवकी देवी को ऐसे बोले-, अन्नया णं अम्मो ! तुब्भे = हे माताजी! पहले तो आप, ममं पासित्ता हट्ठजाव = मुझको देखकर प्रसन्न होती थीं, भवह, किं नो अम्मो! = परन्तु हे माता !, अज्ज तुब्भे ओहय जाव झियायह = आज आप विश्रान्त की तरह यावत् विचार मग्न दिखती हो, तए णं सा देवई देवी = तदनन्तर वह देवकी देवी, कण्हं वासुदेवं एवं वयासी = कृष्ण वासुदेव को इस प्रकार बोली-, एवं खलु अहं पुत्ता! = इस प्रकार हे पुत्र ! मैंने, सरिसए जाव समाणे = एक सी (समान) आकृति वाले, सत्तपुत्ते पयाया = सात पुत्रों को जन्म दिया। नो चेव णं मए एगस्स = परन्तु मैंने एक के भी, वि बालत्तणे अणुभूए = बाल्यपन का अनुभव नहीं किया। तुमं पि य णं पुत्ता ! ममं = हे पुत्र ! तुम भी मेरे पास, छण्हं-छण्हं मासाणं अंतियं = छह-छह महीनों के बाद, पायवंदए हव्वमागच्छसि =